| Singular | Dual | Plural |
Nominativo |
नवोत्थानम्
navotthānam
|
नवोत्थाने
navotthāne
|
नवोत्थानानि
navotthānāni
|
Vocativo |
नवोत्थान
navotthāna
|
नवोत्थाने
navotthāne
|
नवोत्थानानि
navotthānāni
|
Acusativo |
नवोत्थानम्
navotthānam
|
नवोत्थाने
navotthāne
|
नवोत्थानानि
navotthānāni
|
Instrumental |
नवोत्थानेन
navotthānena
|
नवोत्थानाभ्याम्
navotthānābhyām
|
नवोत्थानैः
navotthānaiḥ
|
Dativo |
नवोत्थानाय
navotthānāya
|
नवोत्थानाभ्याम्
navotthānābhyām
|
नवोत्थानेभ्यः
navotthānebhyaḥ
|
Ablativo |
नवोत्थानात्
navotthānāt
|
नवोत्थानाभ्याम्
navotthānābhyām
|
नवोत्थानेभ्यः
navotthānebhyaḥ
|
Genitivo |
नवोत्थानस्य
navotthānasya
|
नवोत्थानयोः
navotthānayoḥ
|
नवोत्थानानाम्
navotthānānām
|
Locativo |
नवोत्थाने
navotthāne
|
नवोत्थानयोः
navotthānayoḥ
|
नवोत्थानेषु
navotthāneṣu
|