| Singular | Dual | Plural |
Nominative |
नवोनवव्याख्याः
navonavavyākhyāḥ
|
नवोनवव्याख्यौ
navonavavyākhyau
|
नवोनवव्याख्याः
navonavavyākhyāḥ
|
Vocative |
नवोनवव्याख्याः
navonavavyākhyāḥ
|
नवोनवव्याख्यौ
navonavavyākhyau
|
नवोनवव्याख्याः
navonavavyākhyāḥ
|
Accusative |
नवोनवव्याख्याम्
navonavavyākhyām
|
नवोनवव्याख्यौ
navonavavyākhyau
|
नवोनवव्याख्यः
navonavavyākhyaḥ
|
Instrumental |
नवोनवव्याख्या
navonavavyākhyā
|
नवोनवव्याख्याभ्याम्
navonavavyākhyābhyām
|
नवोनवव्याख्याभिः
navonavavyākhyābhiḥ
|
Dative |
नवोनवव्याख्ये
navonavavyākhye
|
नवोनवव्याख्याभ्याम्
navonavavyākhyābhyām
|
नवोनवव्याख्याभ्यः
navonavavyākhyābhyaḥ
|
Ablative |
नवोनवव्याख्यः
navonavavyākhyaḥ
|
नवोनवव्याख्याभ्याम्
navonavavyākhyābhyām
|
नवोनवव्याख्याभ्यः
navonavavyākhyābhyaḥ
|
Genitive |
नवोनवव्याख्यः
navonavavyākhyaḥ
|
नवोनवव्याख्योः
navonavavyākhyoḥ
|
नवोनवव्याख्याम्
navonavavyākhyām
|
Locative |
नवोनवव्याख्यि
navonavavyākhyi
|
नवोनवव्याख्योः
navonavavyākhyoḥ
|
नवोनवव्याख्यासु
navonavavyākhyāsu
|