| Singular | Dual | Plural |
Nominativo |
नवोनवव्याख्याः
navonavavyākhyāḥ
|
नवोनवव्याख्यौ
navonavavyākhyau
|
नवोनवव्याख्याः
navonavavyākhyāḥ
|
Vocativo |
नवोनवव्याख्याः
navonavavyākhyāḥ
|
नवोनवव्याख्यौ
navonavavyākhyau
|
नवोनवव्याख्याः
navonavavyākhyāḥ
|
Acusativo |
नवोनवव्याख्याम्
navonavavyākhyām
|
नवोनवव्याख्यौ
navonavavyākhyau
|
नवोनवव्याख्यः
navonavavyākhyaḥ
|
Instrumental |
नवोनवव्याख्या
navonavavyākhyā
|
नवोनवव्याख्याभ्याम्
navonavavyākhyābhyām
|
नवोनवव्याख्याभिः
navonavavyākhyābhiḥ
|
Dativo |
नवोनवव्याख्ये
navonavavyākhye
|
नवोनवव्याख्याभ्याम्
navonavavyākhyābhyām
|
नवोनवव्याख्याभ्यः
navonavavyākhyābhyaḥ
|
Ablativo |
नवोनवव्याख्यः
navonavavyākhyaḥ
|
नवोनवव्याख्याभ्याम्
navonavavyākhyābhyām
|
नवोनवव्याख्याभ्यः
navonavavyākhyābhyaḥ
|
Genitivo |
नवोनवव्याख्यः
navonavavyākhyaḥ
|
नवोनवव्याख्योः
navonavavyākhyoḥ
|
नवोनवव्याख्याम्
navonavavyākhyām
|
Locativo |
नवोनवव्याख्यि
navonavavyākhyi
|
नवोनवव्याख्योः
navonavavyākhyoḥ
|
नवोनवव्याख्यासु
navonavavyākhyāsu
|