Sanskrit tools

Sanskrit declension


Declension of नवौचित्यविचारचर्चा navaucityavicāracarcā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवौचित्यविचारचर्चा navaucityavicāracarcā
नवौचित्यविचारचर्चे navaucityavicāracarce
नवौचित्यविचारचर्चाः navaucityavicāracarcāḥ
Vocative नवौचित्यविचारचर्चे navaucityavicāracarce
नवौचित्यविचारचर्चे navaucityavicāracarce
नवौचित्यविचारचर्चाः navaucityavicāracarcāḥ
Accusative नवौचित्यविचारचर्चाम् navaucityavicāracarcām
नवौचित्यविचारचर्चे navaucityavicāracarce
नवौचित्यविचारचर्चाः navaucityavicāracarcāḥ
Instrumental नवौचित्यविचारचर्चया navaucityavicāracarcayā
नवौचित्यविचारचर्चाभ्याम् navaucityavicāracarcābhyām
नवौचित्यविचारचर्चाभिः navaucityavicāracarcābhiḥ
Dative नवौचित्यविचारचर्चायै navaucityavicāracarcāyai
नवौचित्यविचारचर्चाभ्याम् navaucityavicāracarcābhyām
नवौचित्यविचारचर्चाभ्यः navaucityavicāracarcābhyaḥ
Ablative नवौचित्यविचारचर्चायाः navaucityavicāracarcāyāḥ
नवौचित्यविचारचर्चाभ्याम् navaucityavicāracarcābhyām
नवौचित्यविचारचर्चाभ्यः navaucityavicāracarcābhyaḥ
Genitive नवौचित्यविचारचर्चायाः navaucityavicāracarcāyāḥ
नवौचित्यविचारचर्चयोः navaucityavicāracarcayoḥ
नवौचित्यविचारचर्चानाम् navaucityavicāracarcānām
Locative नवौचित्यविचारचर्चायाम् navaucityavicāracarcāyām
नवौचित्यविचारचर्चयोः navaucityavicāracarcayoḥ
नवौचित्यविचारचर्चासु navaucityavicāracarcāsu