| Singular | Dual | Plural |
Nominativo |
नवौचित्यविचारचर्चा
navaucityavicāracarcā
|
नवौचित्यविचारचर्चे
navaucityavicāracarce
|
नवौचित्यविचारचर्चाः
navaucityavicāracarcāḥ
|
Vocativo |
नवौचित्यविचारचर्चे
navaucityavicāracarce
|
नवौचित्यविचारचर्चे
navaucityavicāracarce
|
नवौचित्यविचारचर्चाः
navaucityavicāracarcāḥ
|
Acusativo |
नवौचित्यविचारचर्चाम्
navaucityavicāracarcām
|
नवौचित्यविचारचर्चे
navaucityavicāracarce
|
नवौचित्यविचारचर्चाः
navaucityavicāracarcāḥ
|
Instrumental |
नवौचित्यविचारचर्चया
navaucityavicāracarcayā
|
नवौचित्यविचारचर्चाभ्याम्
navaucityavicāracarcābhyām
|
नवौचित्यविचारचर्चाभिः
navaucityavicāracarcābhiḥ
|
Dativo |
नवौचित्यविचारचर्चायै
navaucityavicāracarcāyai
|
नवौचित्यविचारचर्चाभ्याम्
navaucityavicāracarcābhyām
|
नवौचित्यविचारचर्चाभ्यः
navaucityavicāracarcābhyaḥ
|
Ablativo |
नवौचित्यविचारचर्चायाः
navaucityavicāracarcāyāḥ
|
नवौचित्यविचारचर्चाभ्याम्
navaucityavicāracarcābhyām
|
नवौचित्यविचारचर्चाभ्यः
navaucityavicāracarcābhyaḥ
|
Genitivo |
नवौचित्यविचारचर्चायाः
navaucityavicāracarcāyāḥ
|
नवौचित्यविचारचर्चयोः
navaucityavicāracarcayoḥ
|
नवौचित्यविचारचर्चानाम्
navaucityavicāracarcānām
|
Locativo |
नवौचित्यविचारचर्चायाम्
navaucityavicāracarcāyām
|
नवौचित्यविचारचर्चयोः
navaucityavicāracarcayoḥ
|
नवौचित्यविचारचर्चासु
navaucityavicāracarcāsu
|