Sanskrit tools

Sanskrit declension


Declension of नविका navikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नविका navikā
नविके navike
नविकाः navikāḥ
Vocative नविके navike
नविके navike
नविकाः navikāḥ
Accusative नविकाम् navikām
नविके navike
नविकाः navikāḥ
Instrumental नविकया navikayā
नविकाभ्याम् navikābhyām
नविकाभिः navikābhiḥ
Dative नविकायै navikāyai
नविकाभ्याम् navikābhyām
नविकाभ्यः navikābhyaḥ
Ablative नविकायाः navikāyāḥ
नविकाभ्याम् navikābhyām
नविकाभ्यः navikābhyaḥ
Genitive नविकायाः navikāyāḥ
नविकयोः navikayoḥ
नविकानाम् navikānām
Locative नविकायाम् navikāyām
नविकयोः navikayoḥ
नविकासु navikāsu