Singular | Dual | Plural | |
Nominativo |
नविका
navikā |
नविके
navike |
नविकाः
navikāḥ |
Vocativo |
नविके
navike |
नविके
navike |
नविकाः
navikāḥ |
Acusativo |
नविकाम्
navikām |
नविके
navike |
नविकाः
navikāḥ |
Instrumental |
नविकया
navikayā |
नविकाभ्याम्
navikābhyām |
नविकाभिः
navikābhiḥ |
Dativo |
नविकायै
navikāyai |
नविकाभ्याम्
navikābhyām |
नविकाभ्यः
navikābhyaḥ |
Ablativo |
नविकायाः
navikāyāḥ |
नविकाभ्याम्
navikābhyām |
नविकाभ्यः
navikābhyaḥ |
Genitivo |
नविकायाः
navikāyāḥ |
नविकयोः
navikayoḥ |
नविकानाम्
navikānām |
Locativo |
नविकायाम्
navikāyām |
नविकयोः
navikayoḥ |
नविकासु
navikāsu |