Sanskrit tools

Sanskrit declension


Declension of नविष्ठ naviṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नविष्ठः naviṣṭhaḥ
नविष्ठौ naviṣṭhau
नविष्ठाः naviṣṭhāḥ
Vocative नविष्ठ naviṣṭha
नविष्ठौ naviṣṭhau
नविष्ठाः naviṣṭhāḥ
Accusative नविष्ठम् naviṣṭham
नविष्ठौ naviṣṭhau
नविष्ठान् naviṣṭhān
Instrumental नविष्ठेन naviṣṭhena
नविष्ठाभ्याम् naviṣṭhābhyām
नविष्ठैः naviṣṭhaiḥ
Dative नविष्ठाय naviṣṭhāya
नविष्ठाभ्याम् naviṣṭhābhyām
नविष्ठेभ्यः naviṣṭhebhyaḥ
Ablative नविष्ठात् naviṣṭhāt
नविष्ठाभ्याम् naviṣṭhābhyām
नविष्ठेभ्यः naviṣṭhebhyaḥ
Genitive नविष्ठस्य naviṣṭhasya
नविष्ठयोः naviṣṭhayoḥ
नविष्ठानाम् naviṣṭhānām
Locative नविष्ठे naviṣṭhe
नविष्ठयोः naviṣṭhayoḥ
नविष्ठेषु naviṣṭheṣu