Herramientas de sánscrito

Declinación del sánscrito


Declinación de नविष्ठ naviṣṭha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नविष्ठः naviṣṭhaḥ
नविष्ठौ naviṣṭhau
नविष्ठाः naviṣṭhāḥ
Vocativo नविष्ठ naviṣṭha
नविष्ठौ naviṣṭhau
नविष्ठाः naviṣṭhāḥ
Acusativo नविष्ठम् naviṣṭham
नविष्ठौ naviṣṭhau
नविष्ठान् naviṣṭhān
Instrumental नविष्ठेन naviṣṭhena
नविष्ठाभ्याम् naviṣṭhābhyām
नविष्ठैः naviṣṭhaiḥ
Dativo नविष्ठाय naviṣṭhāya
नविष्ठाभ्याम् naviṣṭhābhyām
नविष्ठेभ्यः naviṣṭhebhyaḥ
Ablativo नविष्ठात् naviṣṭhāt
नविष्ठाभ्याम् naviṣṭhābhyām
नविष्ठेभ्यः naviṣṭhebhyaḥ
Genitivo नविष्ठस्य naviṣṭhasya
नविष्ठयोः naviṣṭhayoḥ
नविष्ठानाम् naviṣṭhānām
Locativo नविष्ठे naviṣṭhe
नविष्ठयोः naviṣṭhayoḥ
नविष्ठेषु naviṣṭheṣu