Singular | Dual | Plural | |
Nominative |
नविष्ठा
naviṣṭhā |
नविष्ठे
naviṣṭhe |
नविष्ठाः
naviṣṭhāḥ |
Vocative |
नविष्ठे
naviṣṭhe |
नविष्ठे
naviṣṭhe |
नविष्ठाः
naviṣṭhāḥ |
Accusative |
नविष्ठाम्
naviṣṭhām |
नविष्ठे
naviṣṭhe |
नविष्ठाः
naviṣṭhāḥ |
Instrumental |
नविष्ठया
naviṣṭhayā |
नविष्ठाभ्याम्
naviṣṭhābhyām |
नविष्ठाभिः
naviṣṭhābhiḥ |
Dative |
नविष्ठायै
naviṣṭhāyai |
नविष्ठाभ्याम्
naviṣṭhābhyām |
नविष्ठाभ्यः
naviṣṭhābhyaḥ |
Ablative |
नविष्ठायाः
naviṣṭhāyāḥ |
नविष्ठाभ्याम्
naviṣṭhābhyām |
नविष्ठाभ्यः
naviṣṭhābhyaḥ |
Genitive |
नविष्ठायाः
naviṣṭhāyāḥ |
नविष्ठयोः
naviṣṭhayoḥ |
नविष्ठानाम्
naviṣṭhānām |
Locative |
नविष्ठायाम्
naviṣṭhāyām |
नविष्ठयोः
naviṣṭhayoḥ |
नविष्ठासु
naviṣṭhāsu |