Sanskrit tools

Sanskrit declension


Declension of नविष्ठा naviṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नविष्ठा naviṣṭhā
नविष्ठे naviṣṭhe
नविष्ठाः naviṣṭhāḥ
Vocative नविष्ठे naviṣṭhe
नविष्ठे naviṣṭhe
नविष्ठाः naviṣṭhāḥ
Accusative नविष्ठाम् naviṣṭhām
नविष्ठे naviṣṭhe
नविष्ठाः naviṣṭhāḥ
Instrumental नविष्ठया naviṣṭhayā
नविष्ठाभ्याम् naviṣṭhābhyām
नविष्ठाभिः naviṣṭhābhiḥ
Dative नविष्ठायै naviṣṭhāyai
नविष्ठाभ्याम् naviṣṭhābhyām
नविष्ठाभ्यः naviṣṭhābhyaḥ
Ablative नविष्ठायाः naviṣṭhāyāḥ
नविष्ठाभ्याम् naviṣṭhābhyām
नविष्ठाभ्यः naviṣṭhābhyaḥ
Genitive नविष्ठायाः naviṣṭhāyāḥ
नविष्ठयोः naviṣṭhayoḥ
नविष्ठानाम् naviṣṭhānām
Locative नविष्ठायाम् naviṣṭhāyām
नविष्ठयोः naviṣṭhayoḥ
नविष्ठासु naviṣṭhāsu