Singular | Dual | Plural | |
Nominativo |
नविष्ठा
naviṣṭhā |
नविष्ठे
naviṣṭhe |
नविष्ठाः
naviṣṭhāḥ |
Vocativo |
नविष्ठे
naviṣṭhe |
नविष्ठे
naviṣṭhe |
नविष्ठाः
naviṣṭhāḥ |
Acusativo |
नविष्ठाम्
naviṣṭhām |
नविष्ठे
naviṣṭhe |
नविष्ठाः
naviṣṭhāḥ |
Instrumental |
नविष्ठया
naviṣṭhayā |
नविष्ठाभ्याम्
naviṣṭhābhyām |
नविष्ठाभिः
naviṣṭhābhiḥ |
Dativo |
नविष्ठायै
naviṣṭhāyai |
नविष्ठाभ्याम्
naviṣṭhābhyām |
नविष्ठाभ्यः
naviṣṭhābhyaḥ |
Ablativo |
नविष्ठायाः
naviṣṭhāyāḥ |
नविष्ठाभ्याम्
naviṣṭhābhyām |
नविष्ठाभ्यः
naviṣṭhābhyaḥ |
Genitivo |
नविष्ठायाः
naviṣṭhāyāḥ |
नविष्ठयोः
naviṣṭhayoḥ |
नविष्ठानाम्
naviṣṭhānām |
Locativo |
नविष्ठायाम्
naviṣṭhāyām |
नविष्ठयोः
naviṣṭhayoḥ |
नविष्ठासु
naviṣṭhāsu |