Sanskrit tools

Sanskrit declension


Declension of नवीभाव navībhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवीभावः navībhāvaḥ
नवीभावौ navībhāvau
नवीभावाः navībhāvāḥ
Vocative नवीभाव navībhāva
नवीभावौ navībhāvau
नवीभावाः navībhāvāḥ
Accusative नवीभावम् navībhāvam
नवीभावौ navībhāvau
नवीभावान् navībhāvān
Instrumental नवीभावेन navībhāvena
नवीभावाभ्याम् navībhāvābhyām
नवीभावैः navībhāvaiḥ
Dative नवीभावाय navībhāvāya
नवीभावाभ्याम् navībhāvābhyām
नवीभावेभ्यः navībhāvebhyaḥ
Ablative नवीभावात् navībhāvāt
नवीभावाभ्याम् navībhāvābhyām
नवीभावेभ्यः navībhāvebhyaḥ
Genitive नवीभावस्य navībhāvasya
नवीभावयोः navībhāvayoḥ
नवीभावानाम् navībhāvānām
Locative नवीभावे navībhāve
नवीभावयोः navībhāvayoḥ
नवीभावेषु navībhāveṣu