Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवीभाव navībhāva, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवीभावः navībhāvaḥ
नवीभावौ navībhāvau
नवीभावाः navībhāvāḥ
Vocativo नवीभाव navībhāva
नवीभावौ navībhāvau
नवीभावाः navībhāvāḥ
Acusativo नवीभावम् navībhāvam
नवीभावौ navībhāvau
नवीभावान् navībhāvān
Instrumental नवीभावेन navībhāvena
नवीभावाभ्याम् navībhāvābhyām
नवीभावैः navībhāvaiḥ
Dativo नवीभावाय navībhāvāya
नवीभावाभ्याम् navībhāvābhyām
नवीभावेभ्यः navībhāvebhyaḥ
Ablativo नवीभावात् navībhāvāt
नवीभावाभ्याम् navībhāvābhyām
नवीभावेभ्यः navībhāvebhyaḥ
Genitivo नवीभावस्य navībhāvasya
नवीभावयोः navībhāvayoḥ
नवीभावानाम् navībhāvānām
Locativo नवीभावे navībhāve
नवीभावयोः navībhāvayoḥ
नवीभावेषु navībhāveṣu