| Singular | Dual | Plural |
Nominativo |
नवीभावः
navībhāvaḥ
|
नवीभावौ
navībhāvau
|
नवीभावाः
navībhāvāḥ
|
Vocativo |
नवीभाव
navībhāva
|
नवीभावौ
navībhāvau
|
नवीभावाः
navībhāvāḥ
|
Acusativo |
नवीभावम्
navībhāvam
|
नवीभावौ
navībhāvau
|
नवीभावान्
navībhāvān
|
Instrumental |
नवीभावेन
navībhāvena
|
नवीभावाभ्याम्
navībhāvābhyām
|
नवीभावैः
navībhāvaiḥ
|
Dativo |
नवीभावाय
navībhāvāya
|
नवीभावाभ्याम्
navībhāvābhyām
|
नवीभावेभ्यः
navībhāvebhyaḥ
|
Ablativo |
नवीभावात्
navībhāvāt
|
नवीभावाभ्याम्
navībhāvābhyām
|
नवीभावेभ्यः
navībhāvebhyaḥ
|
Genitivo |
नवीभावस्य
navībhāvasya
|
नवीभावयोः
navībhāvayoḥ
|
नवीभावानाम्
navībhāvānām
|
Locativo |
नवीभावे
navībhāve
|
नवीभावयोः
navībhāvayoḥ
|
नवीभावेषु
navībhāveṣu
|