Sanskrit tools

Sanskrit declension


Declension of नवीनमतविचार navīnamatavicāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवीनमतविचारः navīnamatavicāraḥ
नवीनमतविचारौ navīnamatavicārau
नवीनमतविचाराः navīnamatavicārāḥ
Vocative नवीनमतविचार navīnamatavicāra
नवीनमतविचारौ navīnamatavicārau
नवीनमतविचाराः navīnamatavicārāḥ
Accusative नवीनमतविचारम् navīnamatavicāram
नवीनमतविचारौ navīnamatavicārau
नवीनमतविचारान् navīnamatavicārān
Instrumental नवीनमतविचारेण navīnamatavicāreṇa
नवीनमतविचाराभ्याम् navīnamatavicārābhyām
नवीनमतविचारैः navīnamatavicāraiḥ
Dative नवीनमतविचाराय navīnamatavicārāya
नवीनमतविचाराभ्याम् navīnamatavicārābhyām
नवीनमतविचारेभ्यः navīnamatavicārebhyaḥ
Ablative नवीनमतविचारात् navīnamatavicārāt
नवीनमतविचाराभ्याम् navīnamatavicārābhyām
नवीनमतविचारेभ्यः navīnamatavicārebhyaḥ
Genitive नवीनमतविचारस्य navīnamatavicārasya
नवीनमतविचारयोः navīnamatavicārayoḥ
नवीनमतविचाराणाम् navīnamatavicārāṇām
Locative नवीनमतविचारे navīnamatavicāre
नवीनमतविचारयोः navīnamatavicārayoḥ
नवीनमतविचारेषु navīnamatavicāreṣu