| Singular | Dual | Plural |
Nominativo |
नवीनमतविचारः
navīnamatavicāraḥ
|
नवीनमतविचारौ
navīnamatavicārau
|
नवीनमतविचाराः
navīnamatavicārāḥ
|
Vocativo |
नवीनमतविचार
navīnamatavicāra
|
नवीनमतविचारौ
navīnamatavicārau
|
नवीनमतविचाराः
navīnamatavicārāḥ
|
Acusativo |
नवीनमतविचारम्
navīnamatavicāram
|
नवीनमतविचारौ
navīnamatavicārau
|
नवीनमतविचारान्
navīnamatavicārān
|
Instrumental |
नवीनमतविचारेण
navīnamatavicāreṇa
|
नवीनमतविचाराभ्याम्
navīnamatavicārābhyām
|
नवीनमतविचारैः
navīnamatavicāraiḥ
|
Dativo |
नवीनमतविचाराय
navīnamatavicārāya
|
नवीनमतविचाराभ्याम्
navīnamatavicārābhyām
|
नवीनमतविचारेभ्यः
navīnamatavicārebhyaḥ
|
Ablativo |
नवीनमतविचारात्
navīnamatavicārāt
|
नवीनमतविचाराभ्याम्
navīnamatavicārābhyām
|
नवीनमतविचारेभ्यः
navīnamatavicārebhyaḥ
|
Genitivo |
नवीनमतविचारस्य
navīnamatavicārasya
|
नवीनमतविचारयोः
navīnamatavicārayoḥ
|
नवीनमतविचाराणाम्
navīnamatavicārāṇām
|
Locativo |
नवीनमतविचारे
navīnamatavicāre
|
नवीनमतविचारयोः
navīnamatavicārayoḥ
|
नवीनमतविचारेषु
navīnamatavicāreṣu
|