Sanskrit tools

Sanskrit declension


Declension of नव्यधर्मितावच्छेदकवादार्थ navyadharmitāvacchedakavādārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नव्यधर्मितावच्छेदकवादार्थः navyadharmitāvacchedakavādārthaḥ
नव्यधर्मितावच्छेदकवादार्थौ navyadharmitāvacchedakavādārthau
नव्यधर्मितावच्छेदकवादार्थाः navyadharmitāvacchedakavādārthāḥ
Vocative नव्यधर्मितावच्छेदकवादार्थ navyadharmitāvacchedakavādārtha
नव्यधर्मितावच्छेदकवादार्थौ navyadharmitāvacchedakavādārthau
नव्यधर्मितावच्छेदकवादार्थाः navyadharmitāvacchedakavādārthāḥ
Accusative नव्यधर्मितावच्छेदकवादार्थम् navyadharmitāvacchedakavādārtham
नव्यधर्मितावच्छेदकवादार्थौ navyadharmitāvacchedakavādārthau
नव्यधर्मितावच्छेदकवादार्थान् navyadharmitāvacchedakavādārthān
Instrumental नव्यधर्मितावच्छेदकवादार्थेन navyadharmitāvacchedakavādārthena
नव्यधर्मितावच्छेदकवादार्थाभ्याम् navyadharmitāvacchedakavādārthābhyām
नव्यधर्मितावच्छेदकवादार्थैः navyadharmitāvacchedakavādārthaiḥ
Dative नव्यधर्मितावच्छेदकवादार्थाय navyadharmitāvacchedakavādārthāya
नव्यधर्मितावच्छेदकवादार्थाभ्याम् navyadharmitāvacchedakavādārthābhyām
नव्यधर्मितावच्छेदकवादार्थेभ्यः navyadharmitāvacchedakavādārthebhyaḥ
Ablative नव्यधर्मितावच्छेदकवादार्थात् navyadharmitāvacchedakavādārthāt
नव्यधर्मितावच्छेदकवादार्थाभ्याम् navyadharmitāvacchedakavādārthābhyām
नव्यधर्मितावच्छेदकवादार्थेभ्यः navyadharmitāvacchedakavādārthebhyaḥ
Genitive नव्यधर्मितावच्छेदकवादार्थस्य navyadharmitāvacchedakavādārthasya
नव्यधर्मितावच्छेदकवादार्थयोः navyadharmitāvacchedakavādārthayoḥ
नव्यधर्मितावच्छेदकवादार्थानाम् navyadharmitāvacchedakavādārthānām
Locative नव्यधर्मितावच्छेदकवादार्थे navyadharmitāvacchedakavādārthe
नव्यधर्मितावच्छेदकवादार्थयोः navyadharmitāvacchedakavādārthayoḥ
नव्यधर्मितावच्छेदकवादार्थेषु navyadharmitāvacchedakavādārtheṣu