Herramientas de sánscrito

Declinación del sánscrito


Declinación de नव्यधर्मितावच्छेदकवादार्थ navyadharmitāvacchedakavādārtha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नव्यधर्मितावच्छेदकवादार्थः navyadharmitāvacchedakavādārthaḥ
नव्यधर्मितावच्छेदकवादार्थौ navyadharmitāvacchedakavādārthau
नव्यधर्मितावच्छेदकवादार्थाः navyadharmitāvacchedakavādārthāḥ
Vocativo नव्यधर्मितावच्छेदकवादार्थ navyadharmitāvacchedakavādārtha
नव्यधर्मितावच्छेदकवादार्थौ navyadharmitāvacchedakavādārthau
नव्यधर्मितावच्छेदकवादार्थाः navyadharmitāvacchedakavādārthāḥ
Acusativo नव्यधर्मितावच्छेदकवादार्थम् navyadharmitāvacchedakavādārtham
नव्यधर्मितावच्छेदकवादार्थौ navyadharmitāvacchedakavādārthau
नव्यधर्मितावच्छेदकवादार्थान् navyadharmitāvacchedakavādārthān
Instrumental नव्यधर्मितावच्छेदकवादार्थेन navyadharmitāvacchedakavādārthena
नव्यधर्मितावच्छेदकवादार्थाभ्याम् navyadharmitāvacchedakavādārthābhyām
नव्यधर्मितावच्छेदकवादार्थैः navyadharmitāvacchedakavādārthaiḥ
Dativo नव्यधर्मितावच्छेदकवादार्थाय navyadharmitāvacchedakavādārthāya
नव्यधर्मितावच्छेदकवादार्थाभ्याम् navyadharmitāvacchedakavādārthābhyām
नव्यधर्मितावच्छेदकवादार्थेभ्यः navyadharmitāvacchedakavādārthebhyaḥ
Ablativo नव्यधर्मितावच्छेदकवादार्थात् navyadharmitāvacchedakavādārthāt
नव्यधर्मितावच्छेदकवादार्थाभ्याम् navyadharmitāvacchedakavādārthābhyām
नव्यधर्मितावच्छेदकवादार्थेभ्यः navyadharmitāvacchedakavādārthebhyaḥ
Genitivo नव्यधर्मितावच्छेदकवादार्थस्य navyadharmitāvacchedakavādārthasya
नव्यधर्मितावच्छेदकवादार्थयोः navyadharmitāvacchedakavādārthayoḥ
नव्यधर्मितावच्छेदकवादार्थानाम् navyadharmitāvacchedakavādārthānām
Locativo नव्यधर्मितावच्छेदकवादार्थे navyadharmitāvacchedakavādārthe
नव्यधर्मितावच्छेदकवादार्थयोः navyadharmitāvacchedakavādārthayoḥ
नव्यधर्मितावच्छेदकवादार्थेषु navyadharmitāvacchedakavādārtheṣu