| Singular | Dual | Plural |
Nominativo |
नव्यधर्मितावच्छेदकवादार्थः
navyadharmitāvacchedakavādārthaḥ
|
नव्यधर्मितावच्छेदकवादार्थौ
navyadharmitāvacchedakavādārthau
|
नव्यधर्मितावच्छेदकवादार्थाः
navyadharmitāvacchedakavādārthāḥ
|
Vocativo |
नव्यधर्मितावच्छेदकवादार्थ
navyadharmitāvacchedakavādārtha
|
नव्यधर्मितावच्छेदकवादार्थौ
navyadharmitāvacchedakavādārthau
|
नव्यधर्मितावच्छेदकवादार्थाः
navyadharmitāvacchedakavādārthāḥ
|
Acusativo |
नव्यधर्मितावच्छेदकवादार्थम्
navyadharmitāvacchedakavādārtham
|
नव्यधर्मितावच्छेदकवादार्थौ
navyadharmitāvacchedakavādārthau
|
नव्यधर्मितावच्छेदकवादार्थान्
navyadharmitāvacchedakavādārthān
|
Instrumental |
नव्यधर्मितावच्छेदकवादार्थेन
navyadharmitāvacchedakavādārthena
|
नव्यधर्मितावच्छेदकवादार्थाभ्याम्
navyadharmitāvacchedakavādārthābhyām
|
नव्यधर्मितावच्छेदकवादार्थैः
navyadharmitāvacchedakavādārthaiḥ
|
Dativo |
नव्यधर्मितावच्छेदकवादार्थाय
navyadharmitāvacchedakavādārthāya
|
नव्यधर्मितावच्छेदकवादार्थाभ्याम्
navyadharmitāvacchedakavādārthābhyām
|
नव्यधर्मितावच्छेदकवादार्थेभ्यः
navyadharmitāvacchedakavādārthebhyaḥ
|
Ablativo |
नव्यधर्मितावच्छेदकवादार्थात्
navyadharmitāvacchedakavādārthāt
|
नव्यधर्मितावच्छेदकवादार्थाभ्याम्
navyadharmitāvacchedakavādārthābhyām
|
नव्यधर्मितावच्छेदकवादार्थेभ्यः
navyadharmitāvacchedakavādārthebhyaḥ
|
Genitivo |
नव्यधर्मितावच्छेदकवादार्थस्य
navyadharmitāvacchedakavādārthasya
|
नव्यधर्मितावच्छेदकवादार्थयोः
navyadharmitāvacchedakavādārthayoḥ
|
नव्यधर्मितावच्छेदकवादार्थानाम्
navyadharmitāvacchedakavādārthānām
|
Locativo |
नव्यधर्मितावच्छेदकवादार्थे
navyadharmitāvacchedakavādārthe
|
नव्यधर्मितावच्छेदकवादार्थयोः
navyadharmitāvacchedakavādārthayoḥ
|
नव्यधर्मितावच्छेदकवादार्थेषु
navyadharmitāvacchedakavādārtheṣu
|