Sanskrit tools

Sanskrit declension


Declension of नव्यमतविचार navyamatavicāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नव्यमतविचारः navyamatavicāraḥ
नव्यमतविचारौ navyamatavicārau
नव्यमतविचाराः navyamatavicārāḥ
Vocative नव्यमतविचार navyamatavicāra
नव्यमतविचारौ navyamatavicārau
नव्यमतविचाराः navyamatavicārāḥ
Accusative नव्यमतविचारम् navyamatavicāram
नव्यमतविचारौ navyamatavicārau
नव्यमतविचारान् navyamatavicārān
Instrumental नव्यमतविचारेण navyamatavicāreṇa
नव्यमतविचाराभ्याम् navyamatavicārābhyām
नव्यमतविचारैः navyamatavicāraiḥ
Dative नव्यमतविचाराय navyamatavicārāya
नव्यमतविचाराभ्याम् navyamatavicārābhyām
नव्यमतविचारेभ्यः navyamatavicārebhyaḥ
Ablative नव्यमतविचारात् navyamatavicārāt
नव्यमतविचाराभ्याम् navyamatavicārābhyām
नव्यमतविचारेभ्यः navyamatavicārebhyaḥ
Genitive नव्यमतविचारस्य navyamatavicārasya
नव्यमतविचारयोः navyamatavicārayoḥ
नव्यमतविचाराणाम् navyamatavicārāṇām
Locative नव्यमतविचारे navyamatavicāre
नव्यमतविचारयोः navyamatavicārayoḥ
नव्यमतविचारेषु navyamatavicāreṣu