| Singular | Dual | Plural |
Nominativo |
नव्यमतविचारः
navyamatavicāraḥ
|
नव्यमतविचारौ
navyamatavicārau
|
नव्यमतविचाराः
navyamatavicārāḥ
|
Vocativo |
नव्यमतविचार
navyamatavicāra
|
नव्यमतविचारौ
navyamatavicārau
|
नव्यमतविचाराः
navyamatavicārāḥ
|
Acusativo |
नव्यमतविचारम्
navyamatavicāram
|
नव्यमतविचारौ
navyamatavicārau
|
नव्यमतविचारान्
navyamatavicārān
|
Instrumental |
नव्यमतविचारेण
navyamatavicāreṇa
|
नव्यमतविचाराभ्याम्
navyamatavicārābhyām
|
नव्यमतविचारैः
navyamatavicāraiḥ
|
Dativo |
नव्यमतविचाराय
navyamatavicārāya
|
नव्यमतविचाराभ्याम्
navyamatavicārābhyām
|
नव्यमतविचारेभ्यः
navyamatavicārebhyaḥ
|
Ablativo |
नव्यमतविचारात्
navyamatavicārāt
|
नव्यमतविचाराभ्याम्
navyamatavicārābhyām
|
नव्यमतविचारेभ्यः
navyamatavicārebhyaḥ
|
Genitivo |
नव्यमतविचारस्य
navyamatavicārasya
|
नव्यमतविचारयोः
navyamatavicārayoḥ
|
नव्यमतविचाराणाम्
navyamatavicārāṇām
|
Locativo |
नव्यमतविचारे
navyamatavicāre
|
नव्यमतविचारयोः
navyamatavicārayoḥ
|
नव्यमतविचारेषु
navyamatavicāreṣu
|