| Singular | Dual | Plural |
Nominative |
नव्यमतवादार्थः
navyamatavādārthaḥ
|
नव्यमतवादार्थौ
navyamatavādārthau
|
नव्यमतवादार्थाः
navyamatavādārthāḥ
|
Vocative |
नव्यमतवादार्थ
navyamatavādārtha
|
नव्यमतवादार्थौ
navyamatavādārthau
|
नव्यमतवादार्थाः
navyamatavādārthāḥ
|
Accusative |
नव्यमतवादार्थम्
navyamatavādārtham
|
नव्यमतवादार्थौ
navyamatavādārthau
|
नव्यमतवादार्थान्
navyamatavādārthān
|
Instrumental |
नव्यमतवादार्थेन
navyamatavādārthena
|
नव्यमतवादार्थाभ्याम्
navyamatavādārthābhyām
|
नव्यमतवादार्थैः
navyamatavādārthaiḥ
|
Dative |
नव्यमतवादार्थाय
navyamatavādārthāya
|
नव्यमतवादार्थाभ्याम्
navyamatavādārthābhyām
|
नव्यमतवादार्थेभ्यः
navyamatavādārthebhyaḥ
|
Ablative |
नव्यमतवादार्थात्
navyamatavādārthāt
|
नव्यमतवादार्थाभ्याम्
navyamatavādārthābhyām
|
नव्यमतवादार्थेभ्यः
navyamatavādārthebhyaḥ
|
Genitive |
नव्यमतवादार्थस्य
navyamatavādārthasya
|
नव्यमतवादार्थयोः
navyamatavādārthayoḥ
|
नव्यमतवादार्थानाम्
navyamatavādārthānām
|
Locative |
नव्यमतवादार्थे
navyamatavādārthe
|
नव्यमतवादार्थयोः
navyamatavādārthayoḥ
|
नव्यमतवादार्थेषु
navyamatavādārtheṣu
|