Sanskrit tools

Sanskrit declension


Declension of नव्यमतवादार्थ navyamatavādārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नव्यमतवादार्थः navyamatavādārthaḥ
नव्यमतवादार्थौ navyamatavādārthau
नव्यमतवादार्थाः navyamatavādārthāḥ
Vocative नव्यमतवादार्थ navyamatavādārtha
नव्यमतवादार्थौ navyamatavādārthau
नव्यमतवादार्थाः navyamatavādārthāḥ
Accusative नव्यमतवादार्थम् navyamatavādārtham
नव्यमतवादार्थौ navyamatavādārthau
नव्यमतवादार्थान् navyamatavādārthān
Instrumental नव्यमतवादार्थेन navyamatavādārthena
नव्यमतवादार्थाभ्याम् navyamatavādārthābhyām
नव्यमतवादार्थैः navyamatavādārthaiḥ
Dative नव्यमतवादार्थाय navyamatavādārthāya
नव्यमतवादार्थाभ्याम् navyamatavādārthābhyām
नव्यमतवादार्थेभ्यः navyamatavādārthebhyaḥ
Ablative नव्यमतवादार्थात् navyamatavādārthāt
नव्यमतवादार्थाभ्याम् navyamatavādārthābhyām
नव्यमतवादार्थेभ्यः navyamatavādārthebhyaḥ
Genitive नव्यमतवादार्थस्य navyamatavādārthasya
नव्यमतवादार्थयोः navyamatavādārthayoḥ
नव्यमतवादार्थानाम् navyamatavādārthānām
Locative नव्यमतवादार्थे navyamatavādārthe
नव्यमतवादार्थयोः navyamatavādārthayoḥ
नव्यमतवादार्थेषु navyamatavādārtheṣu