Herramientas de sánscrito

Declinación del sánscrito


Declinación de नव्यमतवादार्थ navyamatavādārtha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नव्यमतवादार्थः navyamatavādārthaḥ
नव्यमतवादार्थौ navyamatavādārthau
नव्यमतवादार्थाः navyamatavādārthāḥ
Vocativo नव्यमतवादार्थ navyamatavādārtha
नव्यमतवादार्थौ navyamatavādārthau
नव्यमतवादार्थाः navyamatavādārthāḥ
Acusativo नव्यमतवादार्थम् navyamatavādārtham
नव्यमतवादार्थौ navyamatavādārthau
नव्यमतवादार्थान् navyamatavādārthān
Instrumental नव्यमतवादार्थेन navyamatavādārthena
नव्यमतवादार्थाभ्याम् navyamatavādārthābhyām
नव्यमतवादार्थैः navyamatavādārthaiḥ
Dativo नव्यमतवादार्थाय navyamatavādārthāya
नव्यमतवादार्थाभ्याम् navyamatavādārthābhyām
नव्यमतवादार्थेभ्यः navyamatavādārthebhyaḥ
Ablativo नव्यमतवादार्थात् navyamatavādārthāt
नव्यमतवादार्थाभ्याम् navyamatavādārthābhyām
नव्यमतवादार्थेभ्यः navyamatavādārthebhyaḥ
Genitivo नव्यमतवादार्थस्य navyamatavādārthasya
नव्यमतवादार्थयोः navyamatavādārthayoḥ
नव्यमतवादार्थानाम् navyamatavādārthānām
Locativo नव्यमतवादार्थे navyamatavādārthe
नव्यमतवादार्थयोः navyamatavādārthayoḥ
नव्यमतवादार्थेषु navyamatavādārtheṣu