Sanskrit tools

Sanskrit declension


Declension of नविष्टि naviṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नविष्टिः naviṣṭiḥ
नविष्टी naviṣṭī
नविष्टयः naviṣṭayaḥ
Vocative नविष्टे naviṣṭe
नविष्टी naviṣṭī
नविष्टयः naviṣṭayaḥ
Accusative नविष्टिम् naviṣṭim
नविष्टी naviṣṭī
नविष्टीः naviṣṭīḥ
Instrumental नविष्ट्या naviṣṭyā
नविष्टिभ्याम् naviṣṭibhyām
नविष्टिभिः naviṣṭibhiḥ
Dative नविष्टये naviṣṭaye
नविष्ट्यै naviṣṭyai
नविष्टिभ्याम् naviṣṭibhyām
नविष्टिभ्यः naviṣṭibhyaḥ
Ablative नविष्टेः naviṣṭeḥ
नविष्ट्याः naviṣṭyāḥ
नविष्टिभ्याम् naviṣṭibhyām
नविष्टिभ्यः naviṣṭibhyaḥ
Genitive नविष्टेः naviṣṭeḥ
नविष्ट्याः naviṣṭyāḥ
नविष्ट्योः naviṣṭyoḥ
नविष्टीनाम् naviṣṭīnām
Locative नविष्टौ naviṣṭau
नविष्ट्याम् naviṣṭyām
नविष्ट्योः naviṣṭyoḥ
नविष्टिषु naviṣṭiṣu