Singular | Dual | Plural | |
Nominativo |
नविष्टिः
naviṣṭiḥ |
नविष्टी
naviṣṭī |
नविष्टयः
naviṣṭayaḥ |
Vocativo |
नविष्टे
naviṣṭe |
नविष्टी
naviṣṭī |
नविष्टयः
naviṣṭayaḥ |
Acusativo |
नविष्टिम्
naviṣṭim |
नविष्टी
naviṣṭī |
नविष्टीः
naviṣṭīḥ |
Instrumental |
नविष्ट्या
naviṣṭyā |
नविष्टिभ्याम्
naviṣṭibhyām |
नविष्टिभिः
naviṣṭibhiḥ |
Dativo |
नविष्टये
naviṣṭaye नविष्ट्यै naviṣṭyai |
नविष्टिभ्याम्
naviṣṭibhyām |
नविष्टिभ्यः
naviṣṭibhyaḥ |
Ablativo |
नविष्टेः
naviṣṭeḥ नविष्ट्याः naviṣṭyāḥ |
नविष्टिभ्याम्
naviṣṭibhyām |
नविष्टिभ्यः
naviṣṭibhyaḥ |
Genitivo |
नविष्टेः
naviṣṭeḥ नविष्ट्याः naviṣṭyāḥ |
नविष्ट्योः
naviṣṭyoḥ |
नविष्टीनाम्
naviṣṭīnām |
Locativo |
नविष्टौ
naviṣṭau नविष्ट्याम् naviṣṭyām |
नविष्ट्योः
naviṣṭyoḥ |
नविष्टिषु
naviṣṭiṣu |