| Singular | Dual | Plural |
Nominative |
नवकण्डिकाश्राद्धसूत्रम्
navakaṇḍikāśrāddhasūtram
|
नवकण्डिकाश्राद्धसूत्रे
navakaṇḍikāśrāddhasūtre
|
नवकण्डिकाश्राद्धसूत्राणि
navakaṇḍikāśrāddhasūtrāṇi
|
Vocative |
नवकण्डिकाश्राद्धसूत्र
navakaṇḍikāśrāddhasūtra
|
नवकण्डिकाश्राद्धसूत्रे
navakaṇḍikāśrāddhasūtre
|
नवकण्डिकाश्राद्धसूत्राणि
navakaṇḍikāśrāddhasūtrāṇi
|
Accusative |
नवकण्डिकाश्राद्धसूत्रम्
navakaṇḍikāśrāddhasūtram
|
नवकण्डिकाश्राद्धसूत्रे
navakaṇḍikāśrāddhasūtre
|
नवकण्डिकाश्राद्धसूत्राणि
navakaṇḍikāśrāddhasūtrāṇi
|
Instrumental |
नवकण्डिकाश्राद्धसूत्रेण
navakaṇḍikāśrāddhasūtreṇa
|
नवकण्डिकाश्राद्धसूत्राभ्याम्
navakaṇḍikāśrāddhasūtrābhyām
|
नवकण्डिकाश्राद्धसूत्रैः
navakaṇḍikāśrāddhasūtraiḥ
|
Dative |
नवकण्डिकाश्राद्धसूत्राय
navakaṇḍikāśrāddhasūtrāya
|
नवकण्डिकाश्राद्धसूत्राभ्याम्
navakaṇḍikāśrāddhasūtrābhyām
|
नवकण्डिकाश्राद्धसूत्रेभ्यः
navakaṇḍikāśrāddhasūtrebhyaḥ
|
Ablative |
नवकण्डिकाश्राद्धसूत्रात्
navakaṇḍikāśrāddhasūtrāt
|
नवकण्डिकाश्राद्धसूत्राभ्याम्
navakaṇḍikāśrāddhasūtrābhyām
|
नवकण्डिकाश्राद्धसूत्रेभ्यः
navakaṇḍikāśrāddhasūtrebhyaḥ
|
Genitive |
नवकण्डिकाश्राद्धसूत्रस्य
navakaṇḍikāśrāddhasūtrasya
|
नवकण्डिकाश्राद्धसूत्रयोः
navakaṇḍikāśrāddhasūtrayoḥ
|
नवकण्डिकाश्राद्धसूत्राणाम्
navakaṇḍikāśrāddhasūtrāṇām
|
Locative |
नवकण्डिकाश्राद्धसूत्रे
navakaṇḍikāśrāddhasūtre
|
नवकण्डिकाश्राद्धसूत्रयोः
navakaṇḍikāśrāddhasūtrayoḥ
|
नवकण्डिकाश्राद्धसूत्रेषु
navakaṇḍikāśrāddhasūtreṣu
|