Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवकण्डिकाश्राद्धसूत्र navakaṇḍikāśrāddhasūtra, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवकण्डिकाश्राद्धसूत्रम् navakaṇḍikāśrāddhasūtram
नवकण्डिकाश्राद्धसूत्रे navakaṇḍikāśrāddhasūtre
नवकण्डिकाश्राद्धसूत्राणि navakaṇḍikāśrāddhasūtrāṇi
Vocativo नवकण्डिकाश्राद्धसूत्र navakaṇḍikāśrāddhasūtra
नवकण्डिकाश्राद्धसूत्रे navakaṇḍikāśrāddhasūtre
नवकण्डिकाश्राद्धसूत्राणि navakaṇḍikāśrāddhasūtrāṇi
Acusativo नवकण्डिकाश्राद्धसूत्रम् navakaṇḍikāśrāddhasūtram
नवकण्डिकाश्राद्धसूत्रे navakaṇḍikāśrāddhasūtre
नवकण्डिकाश्राद्धसूत्राणि navakaṇḍikāśrāddhasūtrāṇi
Instrumental नवकण्डिकाश्राद्धसूत्रेण navakaṇḍikāśrāddhasūtreṇa
नवकण्डिकाश्राद्धसूत्राभ्याम् navakaṇḍikāśrāddhasūtrābhyām
नवकण्डिकाश्राद्धसूत्रैः navakaṇḍikāśrāddhasūtraiḥ
Dativo नवकण्डिकाश्राद्धसूत्राय navakaṇḍikāśrāddhasūtrāya
नवकण्डिकाश्राद्धसूत्राभ्याम् navakaṇḍikāśrāddhasūtrābhyām
नवकण्डिकाश्राद्धसूत्रेभ्यः navakaṇḍikāśrāddhasūtrebhyaḥ
Ablativo नवकण्डिकाश्राद्धसूत्रात् navakaṇḍikāśrāddhasūtrāt
नवकण्डिकाश्राद्धसूत्राभ्याम् navakaṇḍikāśrāddhasūtrābhyām
नवकण्डिकाश्राद्धसूत्रेभ्यः navakaṇḍikāśrāddhasūtrebhyaḥ
Genitivo नवकण्डिकाश्राद्धसूत्रस्य navakaṇḍikāśrāddhasūtrasya
नवकण्डिकाश्राद्धसूत्रयोः navakaṇḍikāśrāddhasūtrayoḥ
नवकण्डिकाश्राद्धसूत्राणाम् navakaṇḍikāśrāddhasūtrāṇām
Locativo नवकण्डिकाश्राद्धसूत्रे navakaṇḍikāśrāddhasūtre
नवकण्डिकाश्राद्धसूत्रयोः navakaṇḍikāśrāddhasūtrayoḥ
नवकण्डिकाश्राद्धसूत्रेषु navakaṇḍikāśrāddhasūtreṣu