Sanskrit tools

Sanskrit declension


Declension of नवगुणित navaguṇita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवगुणितः navaguṇitaḥ
नवगुणितौ navaguṇitau
नवगुणिताः navaguṇitāḥ
Vocative नवगुणित navaguṇita
नवगुणितौ navaguṇitau
नवगुणिताः navaguṇitāḥ
Accusative नवगुणितम् navaguṇitam
नवगुणितौ navaguṇitau
नवगुणितान् navaguṇitān
Instrumental नवगुणितेन navaguṇitena
नवगुणिताभ्याम् navaguṇitābhyām
नवगुणितैः navaguṇitaiḥ
Dative नवगुणिताय navaguṇitāya
नवगुणिताभ्याम् navaguṇitābhyām
नवगुणितेभ्यः navaguṇitebhyaḥ
Ablative नवगुणितात् navaguṇitāt
नवगुणिताभ्याम् navaguṇitābhyām
नवगुणितेभ्यः navaguṇitebhyaḥ
Genitive नवगुणितस्य navaguṇitasya
नवगुणितयोः navaguṇitayoḥ
नवगुणितानाम् navaguṇitānām
Locative नवगुणिते navaguṇite
नवगुणितयोः navaguṇitayoḥ
नवगुणितेषु navaguṇiteṣu