Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवगुणित navaguṇita, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवगुणितः navaguṇitaḥ
नवगुणितौ navaguṇitau
नवगुणिताः navaguṇitāḥ
Vocativo नवगुणित navaguṇita
नवगुणितौ navaguṇitau
नवगुणिताः navaguṇitāḥ
Acusativo नवगुणितम् navaguṇitam
नवगुणितौ navaguṇitau
नवगुणितान् navaguṇitān
Instrumental नवगुणितेन navaguṇitena
नवगुणिताभ्याम् navaguṇitābhyām
नवगुणितैः navaguṇitaiḥ
Dativo नवगुणिताय navaguṇitāya
नवगुणिताभ्याम् navaguṇitābhyām
नवगुणितेभ्यः navaguṇitebhyaḥ
Ablativo नवगुणितात् navaguṇitāt
नवगुणिताभ्याम् navaguṇitābhyām
नवगुणितेभ्यः navaguṇitebhyaḥ
Genitivo नवगुणितस्य navaguṇitasya
नवगुणितयोः navaguṇitayoḥ
नवगुणितानाम् navaguṇitānām
Locativo नवगुणिते navaguṇite
नवगुणितयोः navaguṇitayoḥ
नवगुणितेषु navaguṇiteṣu