| Singular | Dual | Plural |
Nominativo |
नवगुणितः
navaguṇitaḥ
|
नवगुणितौ
navaguṇitau
|
नवगुणिताः
navaguṇitāḥ
|
Vocativo |
नवगुणित
navaguṇita
|
नवगुणितौ
navaguṇitau
|
नवगुणिताः
navaguṇitāḥ
|
Acusativo |
नवगुणितम्
navaguṇitam
|
नवगुणितौ
navaguṇitau
|
नवगुणितान्
navaguṇitān
|
Instrumental |
नवगुणितेन
navaguṇitena
|
नवगुणिताभ्याम्
navaguṇitābhyām
|
नवगुणितैः
navaguṇitaiḥ
|
Dativo |
नवगुणिताय
navaguṇitāya
|
नवगुणिताभ्याम्
navaguṇitābhyām
|
नवगुणितेभ्यः
navaguṇitebhyaḥ
|
Ablativo |
नवगुणितात्
navaguṇitāt
|
नवगुणिताभ्याम्
navaguṇitābhyām
|
नवगुणितेभ्यः
navaguṇitebhyaḥ
|
Genitivo |
नवगुणितस्य
navaguṇitasya
|
नवगुणितयोः
navaguṇitayoḥ
|
नवगुणितानाम्
navaguṇitānām
|
Locativo |
नवगुणिते
navaguṇite
|
नवगुणितयोः
navaguṇitayoḥ
|
नवगुणितेषु
navaguṇiteṣu
|