| Singular | Dual | Plural |
Nominative |
नवगुणिता
navaguṇitā
|
नवगुणिते
navaguṇite
|
नवगुणिताः
navaguṇitāḥ
|
Vocative |
नवगुणिते
navaguṇite
|
नवगुणिते
navaguṇite
|
नवगुणिताः
navaguṇitāḥ
|
Accusative |
नवगुणिताम्
navaguṇitām
|
नवगुणिते
navaguṇite
|
नवगुणिताः
navaguṇitāḥ
|
Instrumental |
नवगुणितया
navaguṇitayā
|
नवगुणिताभ्याम्
navaguṇitābhyām
|
नवगुणिताभिः
navaguṇitābhiḥ
|
Dative |
नवगुणितायै
navaguṇitāyai
|
नवगुणिताभ्याम्
navaguṇitābhyām
|
नवगुणिताभ्यः
navaguṇitābhyaḥ
|
Ablative |
नवगुणितायाः
navaguṇitāyāḥ
|
नवगुणिताभ्याम्
navaguṇitābhyām
|
नवगुणिताभ्यः
navaguṇitābhyaḥ
|
Genitive |
नवगुणितायाः
navaguṇitāyāḥ
|
नवगुणितयोः
navaguṇitayoḥ
|
नवगुणितानाम्
navaguṇitānām
|
Locative |
नवगुणितायाम्
navaguṇitāyām
|
नवगुणितयोः
navaguṇitayoḥ
|
नवगुणितासु
navaguṇitāsu
|