Sanskrit tools

Sanskrit declension


Declension of नवगुणिता navaguṇitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवगुणिता navaguṇitā
नवगुणिते navaguṇite
नवगुणिताः navaguṇitāḥ
Vocative नवगुणिते navaguṇite
नवगुणिते navaguṇite
नवगुणिताः navaguṇitāḥ
Accusative नवगुणिताम् navaguṇitām
नवगुणिते navaguṇite
नवगुणिताः navaguṇitāḥ
Instrumental नवगुणितया navaguṇitayā
नवगुणिताभ्याम् navaguṇitābhyām
नवगुणिताभिः navaguṇitābhiḥ
Dative नवगुणितायै navaguṇitāyai
नवगुणिताभ्याम् navaguṇitābhyām
नवगुणिताभ्यः navaguṇitābhyaḥ
Ablative नवगुणितायाः navaguṇitāyāḥ
नवगुणिताभ्याम् navaguṇitābhyām
नवगुणिताभ्यः navaguṇitābhyaḥ
Genitive नवगुणितायाः navaguṇitāyāḥ
नवगुणितयोः navaguṇitayoḥ
नवगुणितानाम् navaguṇitānām
Locative नवगुणितायाम् navaguṇitāyām
नवगुणितयोः navaguṇitayoḥ
नवगुणितासु navaguṇitāsu