Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवगुणिता navaguṇitā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवगुणिता navaguṇitā
नवगुणिते navaguṇite
नवगुणिताः navaguṇitāḥ
Vocativo नवगुणिते navaguṇite
नवगुणिते navaguṇite
नवगुणिताः navaguṇitāḥ
Acusativo नवगुणिताम् navaguṇitām
नवगुणिते navaguṇite
नवगुणिताः navaguṇitāḥ
Instrumental नवगुणितया navaguṇitayā
नवगुणिताभ्याम् navaguṇitābhyām
नवगुणिताभिः navaguṇitābhiḥ
Dativo नवगुणितायै navaguṇitāyai
नवगुणिताभ्याम् navaguṇitābhyām
नवगुणिताभ्यः navaguṇitābhyaḥ
Ablativo नवगुणितायाः navaguṇitāyāḥ
नवगुणिताभ्याम् navaguṇitābhyām
नवगुणिताभ्यः navaguṇitābhyaḥ
Genitivo नवगुणितायाः navaguṇitāyāḥ
नवगुणितयोः navaguṇitayoḥ
नवगुणितानाम् navaguṇitānām
Locativo नवगुणितायाम् navaguṇitāyām
नवगुणितयोः navaguṇitayoḥ
नवगुणितासु navaguṇitāsu