Sanskrit tools

Sanskrit declension


Declension of नवग्रहदान navagrahadāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहदानम् navagrahadānam
नवग्रहदाने navagrahadāne
नवग्रहदानानि navagrahadānāni
Vocative नवग्रहदान navagrahadāna
नवग्रहदाने navagrahadāne
नवग्रहदानानि navagrahadānāni
Accusative नवग्रहदानम् navagrahadānam
नवग्रहदाने navagrahadāne
नवग्रहदानानि navagrahadānāni
Instrumental नवग्रहदानेन navagrahadānena
नवग्रहदानाभ्याम् navagrahadānābhyām
नवग्रहदानैः navagrahadānaiḥ
Dative नवग्रहदानाय navagrahadānāya
नवग्रहदानाभ्याम् navagrahadānābhyām
नवग्रहदानेभ्यः navagrahadānebhyaḥ
Ablative नवग्रहदानात् navagrahadānāt
नवग्रहदानाभ्याम् navagrahadānābhyām
नवग्रहदानेभ्यः navagrahadānebhyaḥ
Genitive नवग्रहदानस्य navagrahadānasya
नवग्रहदानयोः navagrahadānayoḥ
नवग्रहदानानाम् navagrahadānānām
Locative नवग्रहदाने navagrahadāne
नवग्रहदानयोः navagrahadānayoḥ
नवग्रहदानेषु navagrahadāneṣu