| Singular | Dual | Plural |
Nominativo |
नवग्रहदानम्
navagrahadānam
|
नवग्रहदाने
navagrahadāne
|
नवग्रहदानानि
navagrahadānāni
|
Vocativo |
नवग्रहदान
navagrahadāna
|
नवग्रहदाने
navagrahadāne
|
नवग्रहदानानि
navagrahadānāni
|
Acusativo |
नवग्रहदानम्
navagrahadānam
|
नवग्रहदाने
navagrahadāne
|
नवग्रहदानानि
navagrahadānāni
|
Instrumental |
नवग्रहदानेन
navagrahadānena
|
नवग्रहदानाभ्याम्
navagrahadānābhyām
|
नवग्रहदानैः
navagrahadānaiḥ
|
Dativo |
नवग्रहदानाय
navagrahadānāya
|
नवग्रहदानाभ्याम्
navagrahadānābhyām
|
नवग्रहदानेभ्यः
navagrahadānebhyaḥ
|
Ablativo |
नवग्रहदानात्
navagrahadānāt
|
नवग्रहदानाभ्याम्
navagrahadānābhyām
|
नवग्रहदानेभ्यः
navagrahadānebhyaḥ
|
Genitivo |
नवग्रहदानस्य
navagrahadānasya
|
नवग्रहदानयोः
navagrahadānayoḥ
|
नवग्रहदानानाम्
navagrahadānānām
|
Locativo |
नवग्रहदाने
navagrahadāne
|
नवग्रहदानयोः
navagrahadānayoḥ
|
नवग्रहदानेषु
navagrahadāneṣu
|