Sanskrit tools

Sanskrit declension


Declension of नवग्रहध्यानप्रकार navagrahadhyānaprakāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहध्यानप्रकारः navagrahadhyānaprakāraḥ
नवग्रहध्यानप्रकारौ navagrahadhyānaprakārau
नवग्रहध्यानप्रकाराः navagrahadhyānaprakārāḥ
Vocative नवग्रहध्यानप्रकार navagrahadhyānaprakāra
नवग्रहध्यानप्रकारौ navagrahadhyānaprakārau
नवग्रहध्यानप्रकाराः navagrahadhyānaprakārāḥ
Accusative नवग्रहध्यानप्रकारम् navagrahadhyānaprakāram
नवग्रहध्यानप्रकारौ navagrahadhyānaprakārau
नवग्रहध्यानप्रकारान् navagrahadhyānaprakārān
Instrumental नवग्रहध्यानप्रकारेण navagrahadhyānaprakāreṇa
नवग्रहध्यानप्रकाराभ्याम् navagrahadhyānaprakārābhyām
नवग्रहध्यानप्रकारैः navagrahadhyānaprakāraiḥ
Dative नवग्रहध्यानप्रकाराय navagrahadhyānaprakārāya
नवग्रहध्यानप्रकाराभ्याम् navagrahadhyānaprakārābhyām
नवग्रहध्यानप्रकारेभ्यः navagrahadhyānaprakārebhyaḥ
Ablative नवग्रहध्यानप्रकारात् navagrahadhyānaprakārāt
नवग्रहध्यानप्रकाराभ्याम् navagrahadhyānaprakārābhyām
नवग्रहध्यानप्रकारेभ्यः navagrahadhyānaprakārebhyaḥ
Genitive नवग्रहध्यानप्रकारस्य navagrahadhyānaprakārasya
नवग्रहध्यानप्रकारयोः navagrahadhyānaprakārayoḥ
नवग्रहध्यानप्रकाराणाम् navagrahadhyānaprakārāṇām
Locative नवग्रहध्यानप्रकारे navagrahadhyānaprakāre
नवग्रहध्यानप्रकारयोः navagrahadhyānaprakārayoḥ
नवग्रहध्यानप्रकारेषु navagrahadhyānaprakāreṣu