| Singular | Dual | Plural |
Nominativo |
नवग्रहध्यानप्रकारः
navagrahadhyānaprakāraḥ
|
नवग्रहध्यानप्रकारौ
navagrahadhyānaprakārau
|
नवग्रहध्यानप्रकाराः
navagrahadhyānaprakārāḥ
|
Vocativo |
नवग्रहध्यानप्रकार
navagrahadhyānaprakāra
|
नवग्रहध्यानप्रकारौ
navagrahadhyānaprakārau
|
नवग्रहध्यानप्रकाराः
navagrahadhyānaprakārāḥ
|
Acusativo |
नवग्रहध्यानप्रकारम्
navagrahadhyānaprakāram
|
नवग्रहध्यानप्रकारौ
navagrahadhyānaprakārau
|
नवग्रहध्यानप्रकारान्
navagrahadhyānaprakārān
|
Instrumental |
नवग्रहध्यानप्रकारेण
navagrahadhyānaprakāreṇa
|
नवग्रहध्यानप्रकाराभ्याम्
navagrahadhyānaprakārābhyām
|
नवग्रहध्यानप्रकारैः
navagrahadhyānaprakāraiḥ
|
Dativo |
नवग्रहध्यानप्रकाराय
navagrahadhyānaprakārāya
|
नवग्रहध्यानप्रकाराभ्याम्
navagrahadhyānaprakārābhyām
|
नवग्रहध्यानप्रकारेभ्यः
navagrahadhyānaprakārebhyaḥ
|
Ablativo |
नवग्रहध्यानप्रकारात्
navagrahadhyānaprakārāt
|
नवग्रहध्यानप्रकाराभ्याम्
navagrahadhyānaprakārābhyām
|
नवग्रहध्यानप्रकारेभ्यः
navagrahadhyānaprakārebhyaḥ
|
Genitivo |
नवग्रहध्यानप्रकारस्य
navagrahadhyānaprakārasya
|
नवग्रहध्यानप्रकारयोः
navagrahadhyānaprakārayoḥ
|
नवग्रहध्यानप्रकाराणाम्
navagrahadhyānaprakārāṇām
|
Locativo |
नवग्रहध्यानप्रकारे
navagrahadhyānaprakāre
|
नवग्रहध्यानप्रकारयोः
navagrahadhyānaprakārayoḥ
|
नवग्रहध्यानप्रकारेषु
navagrahadhyānaprakāreṣu
|