Sanskrit tools

Sanskrit declension


Declension of नवग्रहपूजा navagrahapūjā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहपूजा navagrahapūjā
नवग्रहपूजे navagrahapūje
नवग्रहपूजाः navagrahapūjāḥ
Vocative नवग्रहपूजे navagrahapūje
नवग्रहपूजे navagrahapūje
नवग्रहपूजाः navagrahapūjāḥ
Accusative नवग्रहपूजाम् navagrahapūjām
नवग्रहपूजे navagrahapūje
नवग्रहपूजाः navagrahapūjāḥ
Instrumental नवग्रहपूजया navagrahapūjayā
नवग्रहपूजाभ्याम् navagrahapūjābhyām
नवग्रहपूजाभिः navagrahapūjābhiḥ
Dative नवग्रहपूजायै navagrahapūjāyai
नवग्रहपूजाभ्याम् navagrahapūjābhyām
नवग्रहपूजाभ्यः navagrahapūjābhyaḥ
Ablative नवग्रहपूजायाः navagrahapūjāyāḥ
नवग्रहपूजाभ्याम् navagrahapūjābhyām
नवग्रहपूजाभ्यः navagrahapūjābhyaḥ
Genitive नवग्रहपूजायाः navagrahapūjāyāḥ
नवग्रहपूजयोः navagrahapūjayoḥ
नवग्रहपूजानाम् navagrahapūjānām
Locative नवग्रहपूजायाम् navagrahapūjāyām
नवग्रहपूजयोः navagrahapūjayoḥ
नवग्रहपूजासु navagrahapūjāsu