| Singular | Dual | Plural |
Nominativo |
नवग्रहपूजा
navagrahapūjā
|
नवग्रहपूजे
navagrahapūje
|
नवग्रहपूजाः
navagrahapūjāḥ
|
Vocativo |
नवग्रहपूजे
navagrahapūje
|
नवग्रहपूजे
navagrahapūje
|
नवग्रहपूजाः
navagrahapūjāḥ
|
Acusativo |
नवग्रहपूजाम्
navagrahapūjām
|
नवग्रहपूजे
navagrahapūje
|
नवग्रहपूजाः
navagrahapūjāḥ
|
Instrumental |
नवग्रहपूजया
navagrahapūjayā
|
नवग्रहपूजाभ्याम्
navagrahapūjābhyām
|
नवग्रहपूजाभिः
navagrahapūjābhiḥ
|
Dativo |
नवग्रहपूजायै
navagrahapūjāyai
|
नवग्रहपूजाभ्याम्
navagrahapūjābhyām
|
नवग्रहपूजाभ्यः
navagrahapūjābhyaḥ
|
Ablativo |
नवग्रहपूजायाः
navagrahapūjāyāḥ
|
नवग्रहपूजाभ्याम्
navagrahapūjābhyām
|
नवग्रहपूजाभ्यः
navagrahapūjābhyaḥ
|
Genitivo |
नवग्रहपूजायाः
navagrahapūjāyāḥ
|
नवग्रहपूजयोः
navagrahapūjayoḥ
|
नवग्रहपूजानाम्
navagrahapūjānām
|
Locativo |
नवग्रहपूजायाम्
navagrahapūjāyām
|
नवग्रहपूजयोः
navagrahapūjayoḥ
|
नवग्रहपूजासु
navagrahapūjāsu
|