| Singular | Dual | Plural |
Nominative |
नवग्रहपूजाविधिः
navagrahapūjāvidhiḥ
|
नवग्रहपूजाविधी
navagrahapūjāvidhī
|
नवग्रहपूजाविधयः
navagrahapūjāvidhayaḥ
|
Vocative |
नवग्रहपूजाविधे
navagrahapūjāvidhe
|
नवग्रहपूजाविधी
navagrahapūjāvidhī
|
नवग्रहपूजाविधयः
navagrahapūjāvidhayaḥ
|
Accusative |
नवग्रहपूजाविधिम्
navagrahapūjāvidhim
|
नवग्रहपूजाविधी
navagrahapūjāvidhī
|
नवग्रहपूजाविधीन्
navagrahapūjāvidhīn
|
Instrumental |
नवग्रहपूजाविधिना
navagrahapūjāvidhinā
|
नवग्रहपूजाविधिभ्याम्
navagrahapūjāvidhibhyām
|
नवग्रहपूजाविधिभिः
navagrahapūjāvidhibhiḥ
|
Dative |
नवग्रहपूजाविधये
navagrahapūjāvidhaye
|
नवग्रहपूजाविधिभ्याम्
navagrahapūjāvidhibhyām
|
नवग्रहपूजाविधिभ्यः
navagrahapūjāvidhibhyaḥ
|
Ablative |
नवग्रहपूजाविधेः
navagrahapūjāvidheḥ
|
नवग्रहपूजाविधिभ्याम्
navagrahapūjāvidhibhyām
|
नवग्रहपूजाविधिभ्यः
navagrahapūjāvidhibhyaḥ
|
Genitive |
नवग्रहपूजाविधेः
navagrahapūjāvidheḥ
|
नवग्रहपूजाविध्योः
navagrahapūjāvidhyoḥ
|
नवग्रहपूजाविधीनाम्
navagrahapūjāvidhīnām
|
Locative |
नवग्रहपूजाविधौ
navagrahapūjāvidhau
|
नवग्रहपूजाविध्योः
navagrahapūjāvidhyoḥ
|
नवग्रहपूजाविधिषु
navagrahapūjāvidhiṣu
|