Sanskrit tools

Sanskrit declension


Declension of नवग्रहपूजाविधि navagrahapūjāvidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहपूजाविधिः navagrahapūjāvidhiḥ
नवग्रहपूजाविधी navagrahapūjāvidhī
नवग्रहपूजाविधयः navagrahapūjāvidhayaḥ
Vocative नवग्रहपूजाविधे navagrahapūjāvidhe
नवग्रहपूजाविधी navagrahapūjāvidhī
नवग्रहपूजाविधयः navagrahapūjāvidhayaḥ
Accusative नवग्रहपूजाविधिम् navagrahapūjāvidhim
नवग्रहपूजाविधी navagrahapūjāvidhī
नवग्रहपूजाविधीन् navagrahapūjāvidhīn
Instrumental नवग्रहपूजाविधिना navagrahapūjāvidhinā
नवग्रहपूजाविधिभ्याम् navagrahapūjāvidhibhyām
नवग्रहपूजाविधिभिः navagrahapūjāvidhibhiḥ
Dative नवग्रहपूजाविधये navagrahapūjāvidhaye
नवग्रहपूजाविधिभ्याम् navagrahapūjāvidhibhyām
नवग्रहपूजाविधिभ्यः navagrahapūjāvidhibhyaḥ
Ablative नवग्रहपूजाविधेः navagrahapūjāvidheḥ
नवग्रहपूजाविधिभ्याम् navagrahapūjāvidhibhyām
नवग्रहपूजाविधिभ्यः navagrahapūjāvidhibhyaḥ
Genitive नवग्रहपूजाविधेः navagrahapūjāvidheḥ
नवग्रहपूजाविध्योः navagrahapūjāvidhyoḥ
नवग्रहपूजाविधीनाम् navagrahapūjāvidhīnām
Locative नवग्रहपूजाविधौ navagrahapūjāvidhau
नवग्रहपूजाविध्योः navagrahapūjāvidhyoḥ
नवग्रहपूजाविधिषु navagrahapūjāvidhiṣu