Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवग्रहपूजाविधि navagrahapūjāvidhi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवग्रहपूजाविधिः navagrahapūjāvidhiḥ
नवग्रहपूजाविधी navagrahapūjāvidhī
नवग्रहपूजाविधयः navagrahapūjāvidhayaḥ
Vocativo नवग्रहपूजाविधे navagrahapūjāvidhe
नवग्रहपूजाविधी navagrahapūjāvidhī
नवग्रहपूजाविधयः navagrahapūjāvidhayaḥ
Acusativo नवग्रहपूजाविधिम् navagrahapūjāvidhim
नवग्रहपूजाविधी navagrahapūjāvidhī
नवग्रहपूजाविधीन् navagrahapūjāvidhīn
Instrumental नवग्रहपूजाविधिना navagrahapūjāvidhinā
नवग्रहपूजाविधिभ्याम् navagrahapūjāvidhibhyām
नवग्रहपूजाविधिभिः navagrahapūjāvidhibhiḥ
Dativo नवग्रहपूजाविधये navagrahapūjāvidhaye
नवग्रहपूजाविधिभ्याम् navagrahapūjāvidhibhyām
नवग्रहपूजाविधिभ्यः navagrahapūjāvidhibhyaḥ
Ablativo नवग्रहपूजाविधेः navagrahapūjāvidheḥ
नवग्रहपूजाविधिभ्याम् navagrahapūjāvidhibhyām
नवग्रहपूजाविधिभ्यः navagrahapūjāvidhibhyaḥ
Genitivo नवग्रहपूजाविधेः navagrahapūjāvidheḥ
नवग्रहपूजाविध्योः navagrahapūjāvidhyoḥ
नवग्रहपूजाविधीनाम् navagrahapūjāvidhīnām
Locativo नवग्रहपूजाविधौ navagrahapūjāvidhau
नवग्रहपूजाविध्योः navagrahapūjāvidhyoḥ
नवग्रहपूजाविधिषु navagrahapūjāvidhiṣu