Sanskrit tools

Sanskrit declension


Declension of नवग्रहप्रयोग navagrahaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहप्रयोगः navagrahaprayogaḥ
नवग्रहप्रयोगौ navagrahaprayogau
नवग्रहप्रयोगाः navagrahaprayogāḥ
Vocative नवग्रहप्रयोग navagrahaprayoga
नवग्रहप्रयोगौ navagrahaprayogau
नवग्रहप्रयोगाः navagrahaprayogāḥ
Accusative नवग्रहप्रयोगम् navagrahaprayogam
नवग्रहप्रयोगौ navagrahaprayogau
नवग्रहप्रयोगान् navagrahaprayogān
Instrumental नवग्रहप्रयोगेण navagrahaprayogeṇa
नवग्रहप्रयोगाभ्याम् navagrahaprayogābhyām
नवग्रहप्रयोगैः navagrahaprayogaiḥ
Dative नवग्रहप्रयोगाय navagrahaprayogāya
नवग्रहप्रयोगाभ्याम् navagrahaprayogābhyām
नवग्रहप्रयोगेभ्यः navagrahaprayogebhyaḥ
Ablative नवग्रहप्रयोगात् navagrahaprayogāt
नवग्रहप्रयोगाभ्याम् navagrahaprayogābhyām
नवग्रहप्रयोगेभ्यः navagrahaprayogebhyaḥ
Genitive नवग्रहप्रयोगस्य navagrahaprayogasya
नवग्रहप्रयोगयोः navagrahaprayogayoḥ
नवग्रहप्रयोगाणाम् navagrahaprayogāṇām
Locative नवग्रहप्रयोगे navagrahaprayoge
नवग्रहप्रयोगयोः navagrahaprayogayoḥ
नवग्रहप्रयोगेषु navagrahaprayogeṣu