| Singular | Dual | Plural |
Nominativo |
नवग्रहप्रयोगः
navagrahaprayogaḥ
|
नवग्रहप्रयोगौ
navagrahaprayogau
|
नवग्रहप्रयोगाः
navagrahaprayogāḥ
|
Vocativo |
नवग्रहप्रयोग
navagrahaprayoga
|
नवग्रहप्रयोगौ
navagrahaprayogau
|
नवग्रहप्रयोगाः
navagrahaprayogāḥ
|
Acusativo |
नवग्रहप्रयोगम्
navagrahaprayogam
|
नवग्रहप्रयोगौ
navagrahaprayogau
|
नवग्रहप्रयोगान्
navagrahaprayogān
|
Instrumental |
नवग्रहप्रयोगेण
navagrahaprayogeṇa
|
नवग्रहप्रयोगाभ्याम्
navagrahaprayogābhyām
|
नवग्रहप्रयोगैः
navagrahaprayogaiḥ
|
Dativo |
नवग्रहप्रयोगाय
navagrahaprayogāya
|
नवग्रहप्रयोगाभ्याम्
navagrahaprayogābhyām
|
नवग्रहप्रयोगेभ्यः
navagrahaprayogebhyaḥ
|
Ablativo |
नवग्रहप्रयोगात्
navagrahaprayogāt
|
नवग्रहप्रयोगाभ्याम्
navagrahaprayogābhyām
|
नवग्रहप्रयोगेभ्यः
navagrahaprayogebhyaḥ
|
Genitivo |
नवग्रहप्रयोगस्य
navagrahaprayogasya
|
नवग्रहप्रयोगयोः
navagrahaprayogayoḥ
|
नवग्रहप्रयोगाणाम्
navagrahaprayogāṇām
|
Locativo |
नवग्रहप्रयोगे
navagrahaprayoge
|
नवग्रहप्रयोगयोः
navagrahaprayogayoḥ
|
नवग्रहप्रयोगेषु
navagrahaprayogeṣu
|