Sanskrit tools

Sanskrit declension


Declension of नवग्रहप्रश्न navagrahapraśna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहप्रश्नः navagrahapraśnaḥ
नवग्रहप्रश्नौ navagrahapraśnau
नवग्रहप्रश्नाः navagrahapraśnāḥ
Vocative नवग्रहप्रश्न navagrahapraśna
नवग्रहप्रश्नौ navagrahapraśnau
नवग्रहप्रश्नाः navagrahapraśnāḥ
Accusative नवग्रहप्रश्नम् navagrahapraśnam
नवग्रहप्रश्नौ navagrahapraśnau
नवग्रहप्रश्नान् navagrahapraśnān
Instrumental नवग्रहप्रश्नेन navagrahapraśnena
नवग्रहप्रश्नाभ्याम् navagrahapraśnābhyām
नवग्रहप्रश्नैः navagrahapraśnaiḥ
Dative नवग्रहप्रश्नाय navagrahapraśnāya
नवग्रहप्रश्नाभ्याम् navagrahapraśnābhyām
नवग्रहप्रश्नेभ्यः navagrahapraśnebhyaḥ
Ablative नवग्रहप्रश्नात् navagrahapraśnāt
नवग्रहप्रश्नाभ्याम् navagrahapraśnābhyām
नवग्रहप्रश्नेभ्यः navagrahapraśnebhyaḥ
Genitive नवग्रहप्रश्नस्य navagrahapraśnasya
नवग्रहप्रश्नयोः navagrahapraśnayoḥ
नवग्रहप्रश्नानाम् navagrahapraśnānām
Locative नवग्रहप्रश्ने navagrahapraśne
नवग्रहप्रश्नयोः navagrahapraśnayoḥ
नवग्रहप्रश्नेषु navagrahapraśneṣu