| Singular | Dual | Plural |
Nominativo |
नवग्रहप्रश्नः
navagrahapraśnaḥ
|
नवग्रहप्रश्नौ
navagrahapraśnau
|
नवग्रहप्रश्नाः
navagrahapraśnāḥ
|
Vocativo |
नवग्रहप्रश्न
navagrahapraśna
|
नवग्रहप्रश्नौ
navagrahapraśnau
|
नवग्रहप्रश्नाः
navagrahapraśnāḥ
|
Acusativo |
नवग्रहप्रश्नम्
navagrahapraśnam
|
नवग्रहप्रश्नौ
navagrahapraśnau
|
नवग्रहप्रश्नान्
navagrahapraśnān
|
Instrumental |
नवग्रहप्रश्नेन
navagrahapraśnena
|
नवग्रहप्रश्नाभ्याम्
navagrahapraśnābhyām
|
नवग्रहप्रश्नैः
navagrahapraśnaiḥ
|
Dativo |
नवग्रहप्रश्नाय
navagrahapraśnāya
|
नवग्रहप्रश्नाभ्याम्
navagrahapraśnābhyām
|
नवग्रहप्रश्नेभ्यः
navagrahapraśnebhyaḥ
|
Ablativo |
नवग्रहप्रश्नात्
navagrahapraśnāt
|
नवग्रहप्रश्नाभ्याम्
navagrahapraśnābhyām
|
नवग्रहप्रश्नेभ्यः
navagrahapraśnebhyaḥ
|
Genitivo |
नवग्रहप्रश्नस्य
navagrahapraśnasya
|
नवग्रहप्रश्नयोः
navagrahapraśnayoḥ
|
नवग्रहप्रश्नानाम्
navagrahapraśnānām
|
Locativo |
नवग्रहप्रश्ने
navagrahapraśne
|
नवग्रहप्रश्नयोः
navagrahapraśnayoḥ
|
नवग्रहप्रश्नेषु
navagrahapraśneṣu
|