Sanskrit tools

Sanskrit declension


Declension of नवग्रहबलिदानप्रयोग navagrahabalidānaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहबलिदानप्रयोगः navagrahabalidānaprayogaḥ
नवग्रहबलिदानप्रयोगौ navagrahabalidānaprayogau
नवग्रहबलिदानप्रयोगाः navagrahabalidānaprayogāḥ
Vocative नवग्रहबलिदानप्रयोग navagrahabalidānaprayoga
नवग्रहबलिदानप्रयोगौ navagrahabalidānaprayogau
नवग्रहबलिदानप्रयोगाः navagrahabalidānaprayogāḥ
Accusative नवग्रहबलिदानप्रयोगम् navagrahabalidānaprayogam
नवग्रहबलिदानप्रयोगौ navagrahabalidānaprayogau
नवग्रहबलिदानप्रयोगान् navagrahabalidānaprayogān
Instrumental नवग्रहबलिदानप्रयोगेण navagrahabalidānaprayogeṇa
नवग्रहबलिदानप्रयोगाभ्याम् navagrahabalidānaprayogābhyām
नवग्रहबलिदानप्रयोगैः navagrahabalidānaprayogaiḥ
Dative नवग्रहबलिदानप्रयोगाय navagrahabalidānaprayogāya
नवग्रहबलिदानप्रयोगाभ्याम् navagrahabalidānaprayogābhyām
नवग्रहबलिदानप्रयोगेभ्यः navagrahabalidānaprayogebhyaḥ
Ablative नवग्रहबलिदानप्रयोगात् navagrahabalidānaprayogāt
नवग्रहबलिदानप्रयोगाभ्याम् navagrahabalidānaprayogābhyām
नवग्रहबलिदानप्रयोगेभ्यः navagrahabalidānaprayogebhyaḥ
Genitive नवग्रहबलिदानप्रयोगस्य navagrahabalidānaprayogasya
नवग्रहबलिदानप्रयोगयोः navagrahabalidānaprayogayoḥ
नवग्रहबलिदानप्रयोगाणाम् navagrahabalidānaprayogāṇām
Locative नवग्रहबलिदानप्रयोगे navagrahabalidānaprayoge
नवग्रहबलिदानप्रयोगयोः navagrahabalidānaprayogayoḥ
नवग्रहबलिदानप्रयोगेषु navagrahabalidānaprayogeṣu