Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवग्रहबलिदानप्रयोग navagrahabalidānaprayoga, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवग्रहबलिदानप्रयोगः navagrahabalidānaprayogaḥ
नवग्रहबलिदानप्रयोगौ navagrahabalidānaprayogau
नवग्रहबलिदानप्रयोगाः navagrahabalidānaprayogāḥ
Vocativo नवग्रहबलिदानप्रयोग navagrahabalidānaprayoga
नवग्रहबलिदानप्रयोगौ navagrahabalidānaprayogau
नवग्रहबलिदानप्रयोगाः navagrahabalidānaprayogāḥ
Acusativo नवग्रहबलिदानप्रयोगम् navagrahabalidānaprayogam
नवग्रहबलिदानप्रयोगौ navagrahabalidānaprayogau
नवग्रहबलिदानप्रयोगान् navagrahabalidānaprayogān
Instrumental नवग्रहबलिदानप्रयोगेण navagrahabalidānaprayogeṇa
नवग्रहबलिदानप्रयोगाभ्याम् navagrahabalidānaprayogābhyām
नवग्रहबलिदानप्रयोगैः navagrahabalidānaprayogaiḥ
Dativo नवग्रहबलिदानप्रयोगाय navagrahabalidānaprayogāya
नवग्रहबलिदानप्रयोगाभ्याम् navagrahabalidānaprayogābhyām
नवग्रहबलिदानप्रयोगेभ्यः navagrahabalidānaprayogebhyaḥ
Ablativo नवग्रहबलिदानप्रयोगात् navagrahabalidānaprayogāt
नवग्रहबलिदानप्रयोगाभ्याम् navagrahabalidānaprayogābhyām
नवग्रहबलिदानप्रयोगेभ्यः navagrahabalidānaprayogebhyaḥ
Genitivo नवग्रहबलिदानप्रयोगस्य navagrahabalidānaprayogasya
नवग्रहबलिदानप्रयोगयोः navagrahabalidānaprayogayoḥ
नवग्रहबलिदानप्रयोगाणाम् navagrahabalidānaprayogāṇām
Locativo नवग्रहबलिदानप्रयोगे navagrahabalidānaprayoge
नवग्रहबलिदानप्रयोगयोः navagrahabalidānaprayogayoḥ
नवग्रहबलिदानप्रयोगेषु navagrahabalidānaprayogeṣu