| Singular | Dual | Plural |
Nominativo |
नवग्रहबलिदानप्रयोगः
navagrahabalidānaprayogaḥ
|
नवग्रहबलिदानप्रयोगौ
navagrahabalidānaprayogau
|
नवग्रहबलिदानप्रयोगाः
navagrahabalidānaprayogāḥ
|
Vocativo |
नवग्रहबलिदानप्रयोग
navagrahabalidānaprayoga
|
नवग्रहबलिदानप्रयोगौ
navagrahabalidānaprayogau
|
नवग्रहबलिदानप्रयोगाः
navagrahabalidānaprayogāḥ
|
Acusativo |
नवग्रहबलिदानप्रयोगम्
navagrahabalidānaprayogam
|
नवग्रहबलिदानप्रयोगौ
navagrahabalidānaprayogau
|
नवग्रहबलिदानप्रयोगान्
navagrahabalidānaprayogān
|
Instrumental |
नवग्रहबलिदानप्रयोगेण
navagrahabalidānaprayogeṇa
|
नवग्रहबलिदानप्रयोगाभ्याम्
navagrahabalidānaprayogābhyām
|
नवग्रहबलिदानप्रयोगैः
navagrahabalidānaprayogaiḥ
|
Dativo |
नवग्रहबलिदानप्रयोगाय
navagrahabalidānaprayogāya
|
नवग्रहबलिदानप्रयोगाभ्याम्
navagrahabalidānaprayogābhyām
|
नवग्रहबलिदानप्रयोगेभ्यः
navagrahabalidānaprayogebhyaḥ
|
Ablativo |
नवग्रहबलिदानप्रयोगात्
navagrahabalidānaprayogāt
|
नवग्रहबलिदानप्रयोगाभ्याम्
navagrahabalidānaprayogābhyām
|
नवग्रहबलिदानप्रयोगेभ्यः
navagrahabalidānaprayogebhyaḥ
|
Genitivo |
नवग्रहबलिदानप्रयोगस्य
navagrahabalidānaprayogasya
|
नवग्रहबलिदानप्रयोगयोः
navagrahabalidānaprayogayoḥ
|
नवग्रहबलिदानप्रयोगाणाम्
navagrahabalidānaprayogāṇām
|
Locativo |
नवग्रहबलिदानप्रयोगे
navagrahabalidānaprayoge
|
नवग्रहबलिदानप्रयोगयोः
navagrahabalidānaprayogayoḥ
|
नवग्रहबलिदानप्रयोगेषु
navagrahabalidānaprayogeṣu
|