Singular | Dual | Plural | |
Nominative |
नवग्रहमखशान्तिः
navagrahamakhaśāntiḥ |
नवग्रहमखशान्ती
navagrahamakhaśāntī |
नवग्रहमखशान्तयः
navagrahamakhaśāntayaḥ |
Vocative |
नवग्रहमखशान्ते
navagrahamakhaśānte |
नवग्रहमखशान्ती
navagrahamakhaśāntī |
नवग्रहमखशान्तयः
navagrahamakhaśāntayaḥ |
Accusative |
नवग्रहमखशान्तिम्
navagrahamakhaśāntim |
नवग्रहमखशान्ती
navagrahamakhaśāntī |
नवग्रहमखशान्तीः
navagrahamakhaśāntīḥ |
Instrumental |
नवग्रहमखशान्त्या
navagrahamakhaśāntyā |
नवग्रहमखशान्तिभ्याम्
navagrahamakhaśāntibhyām |
नवग्रहमखशान्तिभिः
navagrahamakhaśāntibhiḥ |
Dative |
नवग्रहमखशान्तये
navagrahamakhaśāntaye नवग्रहमखशान्त्यै navagrahamakhaśāntyai |
नवग्रहमखशान्तिभ्याम्
navagrahamakhaśāntibhyām |
नवग्रहमखशान्तिभ्यः
navagrahamakhaśāntibhyaḥ |
Ablative |
नवग्रहमखशान्तेः
navagrahamakhaśānteḥ नवग्रहमखशान्त्याः navagrahamakhaśāntyāḥ |
नवग्रहमखशान्तिभ्याम्
navagrahamakhaśāntibhyām |
नवग्रहमखशान्तिभ्यः
navagrahamakhaśāntibhyaḥ |
Genitive |
नवग्रहमखशान्तेः
navagrahamakhaśānteḥ नवग्रहमखशान्त्याः navagrahamakhaśāntyāḥ |
नवग्रहमखशान्त्योः
navagrahamakhaśāntyoḥ |
नवग्रहमखशान्तीनाम्
navagrahamakhaśāntīnām |
Locative |
नवग्रहमखशान्तौ
navagrahamakhaśāntau नवग्रहमखशान्त्याम् navagrahamakhaśāntyām |
नवग्रहमखशान्त्योः
navagrahamakhaśāntyoḥ |
नवग्रहमखशान्तिषु
navagrahamakhaśāntiṣu |