Sanskrit tools

Sanskrit declension


Declension of नवग्रहमखशान्ति navagrahamakhaśānti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहमखशान्तिः navagrahamakhaśāntiḥ
नवग्रहमखशान्ती navagrahamakhaśāntī
नवग्रहमखशान्तयः navagrahamakhaśāntayaḥ
Vocative नवग्रहमखशान्ते navagrahamakhaśānte
नवग्रहमखशान्ती navagrahamakhaśāntī
नवग्रहमखशान्तयः navagrahamakhaśāntayaḥ
Accusative नवग्रहमखशान्तिम् navagrahamakhaśāntim
नवग्रहमखशान्ती navagrahamakhaśāntī
नवग्रहमखशान्तीः navagrahamakhaśāntīḥ
Instrumental नवग्रहमखशान्त्या navagrahamakhaśāntyā
नवग्रहमखशान्तिभ्याम् navagrahamakhaśāntibhyām
नवग्रहमखशान्तिभिः navagrahamakhaśāntibhiḥ
Dative नवग्रहमखशान्तये navagrahamakhaśāntaye
नवग्रहमखशान्त्यै navagrahamakhaśāntyai
नवग्रहमखशान्तिभ्याम् navagrahamakhaśāntibhyām
नवग्रहमखशान्तिभ्यः navagrahamakhaśāntibhyaḥ
Ablative नवग्रहमखशान्तेः navagrahamakhaśānteḥ
नवग्रहमखशान्त्याः navagrahamakhaśāntyāḥ
नवग्रहमखशान्तिभ्याम् navagrahamakhaśāntibhyām
नवग्रहमखशान्तिभ्यः navagrahamakhaśāntibhyaḥ
Genitive नवग्रहमखशान्तेः navagrahamakhaśānteḥ
नवग्रहमखशान्त्याः navagrahamakhaśāntyāḥ
नवग्रहमखशान्त्योः navagrahamakhaśāntyoḥ
नवग्रहमखशान्तीनाम् navagrahamakhaśāntīnām
Locative नवग्रहमखशान्तौ navagrahamakhaśāntau
नवग्रहमखशान्त्याम् navagrahamakhaśāntyām
नवग्रहमखशान्त्योः navagrahamakhaśāntyoḥ
नवग्रहमखशान्तिषु navagrahamakhaśāntiṣu