Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवग्रहमखशान्ति navagrahamakhaśānti, f.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवग्रहमखशान्तिः navagrahamakhaśāntiḥ
नवग्रहमखशान्ती navagrahamakhaśāntī
नवग्रहमखशान्तयः navagrahamakhaśāntayaḥ
Vocativo नवग्रहमखशान्ते navagrahamakhaśānte
नवग्रहमखशान्ती navagrahamakhaśāntī
नवग्रहमखशान्तयः navagrahamakhaśāntayaḥ
Acusativo नवग्रहमखशान्तिम् navagrahamakhaśāntim
नवग्रहमखशान्ती navagrahamakhaśāntī
नवग्रहमखशान्तीः navagrahamakhaśāntīḥ
Instrumental नवग्रहमखशान्त्या navagrahamakhaśāntyā
नवग्रहमखशान्तिभ्याम् navagrahamakhaśāntibhyām
नवग्रहमखशान्तिभिः navagrahamakhaśāntibhiḥ
Dativo नवग्रहमखशान्तये navagrahamakhaśāntaye
नवग्रहमखशान्त्यै navagrahamakhaśāntyai
नवग्रहमखशान्तिभ्याम् navagrahamakhaśāntibhyām
नवग्रहमखशान्तिभ्यः navagrahamakhaśāntibhyaḥ
Ablativo नवग्रहमखशान्तेः navagrahamakhaśānteḥ
नवग्रहमखशान्त्याः navagrahamakhaśāntyāḥ
नवग्रहमखशान्तिभ्याम् navagrahamakhaśāntibhyām
नवग्रहमखशान्तिभ्यः navagrahamakhaśāntibhyaḥ
Genitivo नवग्रहमखशान्तेः navagrahamakhaśānteḥ
नवग्रहमखशान्त्याः navagrahamakhaśāntyāḥ
नवग्रहमखशान्त्योः navagrahamakhaśāntyoḥ
नवग्रहमखशान्तीनाम् navagrahamakhaśāntīnām
Locativo नवग्रहमखशान्तौ navagrahamakhaśāntau
नवग्रहमखशान्त्याम् navagrahamakhaśāntyām
नवग्रहमखशान्त्योः navagrahamakhaśāntyoḥ
नवग्रहमखशान्तिषु navagrahamakhaśāntiṣu