Sanskrit tools

Sanskrit declension


Declension of नवग्रहमन्त्र navagrahamantra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहमन्त्रः navagrahamantraḥ
नवग्रहमन्त्रौ navagrahamantrau
नवग्रहमन्त्राः navagrahamantrāḥ
Vocative नवग्रहमन्त्र navagrahamantra
नवग्रहमन्त्रौ navagrahamantrau
नवग्रहमन्त्राः navagrahamantrāḥ
Accusative नवग्रहमन्त्रम् navagrahamantram
नवग्रहमन्त्रौ navagrahamantrau
नवग्रहमन्त्रान् navagrahamantrān
Instrumental नवग्रहमन्त्रेण navagrahamantreṇa
नवग्रहमन्त्राभ्याम् navagrahamantrābhyām
नवग्रहमन्त्रैः navagrahamantraiḥ
Dative नवग्रहमन्त्राय navagrahamantrāya
नवग्रहमन्त्राभ्याम् navagrahamantrābhyām
नवग्रहमन्त्रेभ्यः navagrahamantrebhyaḥ
Ablative नवग्रहमन्त्रात् navagrahamantrāt
नवग्रहमन्त्राभ्याम् navagrahamantrābhyām
नवग्रहमन्त्रेभ्यः navagrahamantrebhyaḥ
Genitive नवग्रहमन्त्रस्य navagrahamantrasya
नवग्रहमन्त्रयोः navagrahamantrayoḥ
नवग्रहमन्त्राणाम् navagrahamantrāṇām
Locative नवग्रहमन्त्रे navagrahamantre
नवग्रहमन्त्रयोः navagrahamantrayoḥ
नवग्रहमन्त्रेषु navagrahamantreṣu