| Singular | Dual | Plural |
Nominativo |
नवग्रहमन्त्रः
navagrahamantraḥ
|
नवग्रहमन्त्रौ
navagrahamantrau
|
नवग्रहमन्त्राः
navagrahamantrāḥ
|
Vocativo |
नवग्रहमन्त्र
navagrahamantra
|
नवग्रहमन्त्रौ
navagrahamantrau
|
नवग्रहमन्त्राः
navagrahamantrāḥ
|
Acusativo |
नवग्रहमन्त्रम्
navagrahamantram
|
नवग्रहमन्त्रौ
navagrahamantrau
|
नवग्रहमन्त्रान्
navagrahamantrān
|
Instrumental |
नवग्रहमन्त्रेण
navagrahamantreṇa
|
नवग्रहमन्त्राभ्याम्
navagrahamantrābhyām
|
नवग्रहमन्त्रैः
navagrahamantraiḥ
|
Dativo |
नवग्रहमन्त्राय
navagrahamantrāya
|
नवग्रहमन्त्राभ्याम्
navagrahamantrābhyām
|
नवग्रहमन्त्रेभ्यः
navagrahamantrebhyaḥ
|
Ablativo |
नवग्रहमन्त्रात्
navagrahamantrāt
|
नवग्रहमन्त्राभ्याम्
navagrahamantrābhyām
|
नवग्रहमन्त्रेभ्यः
navagrahamantrebhyaḥ
|
Genitivo |
नवग्रहमन्त्रस्य
navagrahamantrasya
|
नवग्रहमन्त्रयोः
navagrahamantrayoḥ
|
नवग्रहमन्त्राणाम्
navagrahamantrāṇām
|
Locativo |
नवग्रहमन्त्रे
navagrahamantre
|
नवग्रहमन्त्रयोः
navagrahamantrayoḥ
|
नवग्रहमन्त्रेषु
navagrahamantreṣu
|