Sanskrit tools

Sanskrit declension


Declension of नवग्रहयाग navagrahayāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहयागः navagrahayāgaḥ
नवग्रहयागौ navagrahayāgau
नवग्रहयागाः navagrahayāgāḥ
Vocative नवग्रहयाग navagrahayāga
नवग्रहयागौ navagrahayāgau
नवग्रहयागाः navagrahayāgāḥ
Accusative नवग्रहयागम् navagrahayāgam
नवग्रहयागौ navagrahayāgau
नवग्रहयागान् navagrahayāgān
Instrumental नवग्रहयागेण navagrahayāgeṇa
नवग्रहयागाभ्याम् navagrahayāgābhyām
नवग्रहयागैः navagrahayāgaiḥ
Dative नवग्रहयागाय navagrahayāgāya
नवग्रहयागाभ्याम् navagrahayāgābhyām
नवग्रहयागेभ्यः navagrahayāgebhyaḥ
Ablative नवग्रहयागात् navagrahayāgāt
नवग्रहयागाभ्याम् navagrahayāgābhyām
नवग्रहयागेभ्यः navagrahayāgebhyaḥ
Genitive नवग्रहयागस्य navagrahayāgasya
नवग्रहयागयोः navagrahayāgayoḥ
नवग्रहयागाणाम् navagrahayāgāṇām
Locative नवग्रहयागे navagrahayāge
नवग्रहयागयोः navagrahayāgayoḥ
नवग्रहयागेषु navagrahayāgeṣu