| Singular | Dual | Plural |
Nominativo |
नवग्रहयागः
navagrahayāgaḥ
|
नवग्रहयागौ
navagrahayāgau
|
नवग्रहयागाः
navagrahayāgāḥ
|
Vocativo |
नवग्रहयाग
navagrahayāga
|
नवग्रहयागौ
navagrahayāgau
|
नवग्रहयागाः
navagrahayāgāḥ
|
Acusativo |
नवग्रहयागम्
navagrahayāgam
|
नवग्रहयागौ
navagrahayāgau
|
नवग्रहयागान्
navagrahayāgān
|
Instrumental |
नवग्रहयागेण
navagrahayāgeṇa
|
नवग्रहयागाभ्याम्
navagrahayāgābhyām
|
नवग्रहयागैः
navagrahayāgaiḥ
|
Dativo |
नवग्रहयागाय
navagrahayāgāya
|
नवग्रहयागाभ्याम्
navagrahayāgābhyām
|
नवग्रहयागेभ्यः
navagrahayāgebhyaḥ
|
Ablativo |
नवग्रहयागात्
navagrahayāgāt
|
नवग्रहयागाभ्याम्
navagrahayāgābhyām
|
नवग्रहयागेभ्यः
navagrahayāgebhyaḥ
|
Genitivo |
नवग्रहयागस्य
navagrahayāgasya
|
नवग्रहयागयोः
navagrahayāgayoḥ
|
नवग्रहयागाणाम्
navagrahayāgāṇām
|
Locativo |
नवग्रहयागे
navagrahayāge
|
नवग्रहयागयोः
navagrahayāgayoḥ
|
नवग्रहयागेषु
navagrahayāgeṣu
|