Sanskrit tools

Sanskrit declension


Declension of नवग्रहविधान navagrahavidhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवग्रहविधानम् navagrahavidhānam
नवग्रहविधाने navagrahavidhāne
नवग्रहविधानानि navagrahavidhānāni
Vocative नवग्रहविधान navagrahavidhāna
नवग्रहविधाने navagrahavidhāne
नवग्रहविधानानि navagrahavidhānāni
Accusative नवग्रहविधानम् navagrahavidhānam
नवग्रहविधाने navagrahavidhāne
नवग्रहविधानानि navagrahavidhānāni
Instrumental नवग्रहविधानेन navagrahavidhānena
नवग्रहविधानाभ्याम् navagrahavidhānābhyām
नवग्रहविधानैः navagrahavidhānaiḥ
Dative नवग्रहविधानाय navagrahavidhānāya
नवग्रहविधानाभ्याम् navagrahavidhānābhyām
नवग्रहविधानेभ्यः navagrahavidhānebhyaḥ
Ablative नवग्रहविधानात् navagrahavidhānāt
नवग्रहविधानाभ्याम् navagrahavidhānābhyām
नवग्रहविधानेभ्यः navagrahavidhānebhyaḥ
Genitive नवग्रहविधानस्य navagrahavidhānasya
नवग्रहविधानयोः navagrahavidhānayoḥ
नवग्रहविधानानाम् navagrahavidhānānām
Locative नवग्रहविधाने navagrahavidhāne
नवग्रहविधानयोः navagrahavidhānayoḥ
नवग्रहविधानेषु navagrahavidhāneṣu