| Singular | Dual | Plural |
Nominative |
नवग्रहविधानम्
navagrahavidhānam
|
नवग्रहविधाने
navagrahavidhāne
|
नवग्रहविधानानि
navagrahavidhānāni
|
Vocative |
नवग्रहविधान
navagrahavidhāna
|
नवग्रहविधाने
navagrahavidhāne
|
नवग्रहविधानानि
navagrahavidhānāni
|
Accusative |
नवग्रहविधानम्
navagrahavidhānam
|
नवग्रहविधाने
navagrahavidhāne
|
नवग्रहविधानानि
navagrahavidhānāni
|
Instrumental |
नवग्रहविधानेन
navagrahavidhānena
|
नवग्रहविधानाभ्याम्
navagrahavidhānābhyām
|
नवग्रहविधानैः
navagrahavidhānaiḥ
|
Dative |
नवग्रहविधानाय
navagrahavidhānāya
|
नवग्रहविधानाभ्याम्
navagrahavidhānābhyām
|
नवग्रहविधानेभ्यः
navagrahavidhānebhyaḥ
|
Ablative |
नवग्रहविधानात्
navagrahavidhānāt
|
नवग्रहविधानाभ्याम्
navagrahavidhānābhyām
|
नवग्रहविधानेभ्यः
navagrahavidhānebhyaḥ
|
Genitive |
नवग्रहविधानस्य
navagrahavidhānasya
|
नवग्रहविधानयोः
navagrahavidhānayoḥ
|
नवग्रहविधानानाम्
navagrahavidhānānām
|
Locative |
नवग्रहविधाने
navagrahavidhāne
|
नवग्रहविधानयोः
navagrahavidhānayoḥ
|
नवग्रहविधानेषु
navagrahavidhāneṣu
|